नवीदिल्ली, अन्यस्रोतमार्गान् न दृष्ट्वा बृहत्कार्पोरेट्-संस्थायाः जाँचार्थं माल-सेवा-क्रयणस्य ४५ दिवसेषु एमएसएमई-संस्थाभ्यः भुगतानं कर्तुं आवश्यकतां शिथिलं कर्तुं शक्नोति इति सूत्रेषु उक्तम्।

अस्य विषये घोषणा जुलैमासस्य २३ दिनाङ्के प्रस्तुतस्य सम्भावनायां बजटे कर्तुं शक्यते।

सूत्रेषु उक्तं यत्, बजटपूर्वपरामर्शस्य समये एमएसएमई-संस्थाभिः आयकरकानूनस्य धारा ४३ख(ज) परिवर्तनस्य विषये सुझावस्य विषये सर्वकारः विचारं कुर्वन् अस्ति।

देशे एमएसएमई-संस्थानां समक्षं विलम्बित-भुगतानस्य चुनौतीं सम्बोधयितुं सर्वकारेण गतवर्षस्य बजटे आयकर-अधिनियमस्य धारा ४३ बी इत्यस्य अन्तर्गतं नूतनं खण्डं योजितम्।

वित्तकायदेन २०२३ मार्गेण प्रवर्तितस्य आयकरकानूनस्य धारा ४३ख(ज) इत्यस्य अनुसारं यदि बृहत्तरा कम्पनी एमएसएमई-सङ्घस्य समये एव भुक्तिं न करोति -- लिखितसमझौतानां सन्दर्भे ४५ दिवसेषु -- तर्हि सा तस्य व्ययस्य कटौतीं कर्तुं न शक्नोति करयोग्य आयः, येन सम्भाव्यतया अधिककरः भवति ।

एमएसएमई-जनानाम् आशङ्का अस्ति यत् एतस्य प्रावधानस्य कारणात् बृहत्-क्रेतारः एमएसएमई-आपूर्तिकर्तान् शीत-स्कन्धं कृत्वा ताभ्यां एमएसएमई-संस्थाभ्यः क्रयणं आरभुं शक्नुवन्ति ये उद्योगे पञ्जीकृताः न सन्ति वा गैर-एमएसएमई-संस्थाभ्यः वा।

संशोधनं एमएसएमई-संस्थानां कृते समये एव भुक्तिं प्राप्तुं आनयितम्, परन्तु तेषां कृते बहु भयं उत्थापितम् इति सूत्राणि अवदन्, तेषां आशङ्का अस्ति यत् बृहत्निगमाः स्वव्याजस्य रक्षणार्थं स्वस्य स्रोतस्य आवश्यकतां बृहत्तरेषु फर्मेषु स्थानान्तरयितुं शक्नुवन्ति इति अथवा स्वविक्रेतृभ्यः MSME पञ्जीकरणं त्यक्त्वा तेषां सह व्यापारं कर्तुं वदन्ति।

मेमासे पूर्वं वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् नियमे परिवर्तनं यदि किमपि अस्ति तर्हि एमएसएमई-संस्थाभिः प्रदत्तप्रतिनिधिनानुसारं नूतनसर्वकारस्य अन्तर्गतं जुलैमासे पूर्णबजटे कर्तव्यं भविष्यति।

देशस्य सकलघरेलूउत्पादस्य (जीडीपी) ३० प्रतिशतं भागं एमएसएमई-क्षेत्रं धारयति, कृषिपश्चात् द्वितीयः बृहत्तमः नियोक्ता च अस्ति । एमएसएमई-संस्थानां कृते निर्दिष्टानां उत्पादानाम् निर्यातस्य भागः देशस्य कुलनिर्यातस्य ४५.५६ प्रतिशतं भवति स्म ।