मुम्बई, महाराष्ट्रे २०२४ तमस्य वर्षस्य पञ्चमासेषु मादकद्रव्यविरोधिदलैः ४,१३१ कोटिरूप्यकाणां मादकद्रव्याणि जप्ताः, यत् गतपञ्चाङ्गवर्षे जप्तस्य निषिद्धवस्तूनाम् मूल्यात् ३६० प्रतिशतं अधिकम् इति सर्वकारीयदत्तांशैः ज्ञायते।

मादकद्रव्यव्यापारे केषाञ्चन पुलिसाधिकारिणां संलग्नता अपि सर्वकारेण ज्ञाता, तेषां सेवायाः निष्कासनं कृतम् इति उपमुख्यमन्त्री फडनविस् गुरुवासरे राज्यविधानपरिषदे अवदत्।

सः काङ्ग्रेसविधायकेन अशोक उर्फ ​​भाई जगतापेन उत्थापितस्य प्रश्नस्य उत्तरं ददाति स्म।

"मादकद्रव्यविरोधीदलैः २०२३ तमस्य वर्षस्य कैलेण्डरवर्षे १२,६४८ कार्याणि कृत्वा ८९७ कोटिरूप्यकाणां प्रतिबन्धितपदार्थाः जप्ताः। परन्तु अस्मिन् वर्षे मेमासपर्यन्तं दलैः ६,५२९ कार्याणि कृत्वा राज्ये ४,१३१ कोटिरूप्यकाणां प्रतिबन्धितपदार्थाः जप्ताः।" फडनवीस उवाच।

प्रतिबन्धितपदार्थानाम् उत्पादनस्य व्यापारस्य च जाँचार्थं विभिन्नविभागानाम् प्रयत्नानाम् समन्वयं कृत्वा सर्वेभ्यः राज्यसर्वकारेभ्यः केन्द्रस्य अनुरोधस्य अनन्तरं एतानि दलानि निर्मिताः इति सः अवदत्।

"राज्यसर्वकारेण एतादृशेषु कदाचारेषु केषाञ्चन पुलिसाधिकारिणां संलग्नता अपि उत्कीर्णा, तेषां सेवायाः निष्कासनं च कृतम्" इति उपसीएम अजोडत्।