वाशिङ्गटन, भारतं लैङ्गिकसमतायाः प्राथमिकतायै प्रतिबद्धा अस्ति इति पूर्वमन्त्री स्मृति इरानी इत्यनेन उक्तं यतः सा वैश्विकप्रतिस्पर्धां वर्धयितुं सम्पूर्णे वैश्विकदक्षिणे लैङ्गिकसमतानीतयः पूर्णतया कार्यान्वितुं आवश्यकतां रेखांकितवती।

सम्प्रति अमेरिकादेशस्य अनधिकृतयात्रायां गच्छन् इरानी सोमवासरे मिलितवती

अत्र विश्वबैङ्कस्य कार्यकारीनिदेशकाः।

विश्वबैङ्कस्य नेतारं सम्बोधयन् ईरानी वैश्विकदक्षिणे लैङ्गिकसमतायाः विषयेषु, राजनैतिक-निगम-नेतृत्वेन च संलग्नतायाः महत्त्वस्य विषये च उक्तवान्

"विगतदशके भारतेन पीएम @narendramodi इत्यस्य नेतृत्वे महिलानेतृत्वेन विकासे उल्लेखनीयाः प्रगतिः कृता। यथा यथा विश्वबैङ्कः स्वस्य लैङ्गिकरणनीतिः २०२४-२०३० इत्यस्य अनावरणं कर्तुं सज्जः अस्ति तथा तथा भारतं लैङ्गिकसमतायाः प्राथमिकतायै प्रतिबद्धः अस्ति" इति सा एकस्मिन् पोस्ट् मध्ये अवदत् on X.

इरानी इत्यस्य उद्धृत्य वक्तव्ये उक्तं यत्, “अस्माकं वैश्विकप्रतिस्पर्धायाः विस्तारार्थं सम्पूर्णे वैश्विकदक्षिणे सर्वकारस्य वाणिज्यस्य च नेतारः अवश्यमेव सुनिश्चितं कुर्वन्ति यत् लैङ्गिकसमता नीतयः पूर्णतया कार्यान्विताः सन्ति।

शिक्षा, स्वास्थ्यसेवा, बालसंरक्षणं, आवासनीतयः च महिलानां असमानानुपातेन प्रभावं कुर्वन्ति– विशेषतः भारतसदृशेषु विकासशीलेषु वर्धमानेषु च अर्थव्यवस्थासु इति सा अवदत्।

सा अपि अवदत् यत् वयं नीतिं सम्यक् प्राप्नुमः येन महिलाः बालिकाः च सर्वकारस्य उद्योगस्य च नेतृत्वे सहायतां कर्तुं शक्नुवन्ति, तथैव स्वस्य व्यक्तिगतक्षमताम् अपि पूरयितुं शक्नुवन्ति।

“अस्माकं विश्वस्य क्षेत्रं जनसंख्यायाः, आर्थिकनिर्गमस्य, वैश्विकप्रभावस्य च दृष्ट्या वर्धमानः अस्ति, अतः अस्माकं उपरि – नेतारः इति नाम्ना – दूरदर्शिता, इच्छाशक्तिः, प्रतिबद्धता च भवितुं दायित्वं वर्तते यत् सर्वेषां कृते तस्याः वा मिलनस्य समानः अवसरः भवतु इति सुनिश्चितं भवति तस्य क्षमता” इति भारतीयजनतापक्षस्य नेता अवदत्।

इरानी आगामिषु कतिपयेषु दिनेषु वाशिङ्गटननगरे सर्वकारीयव्यापारनेतृभिः सह मिलित्वा लैङ्गिकसमतायाः प्राथमिकताविषये चर्चां करिष्यति इति वक्तव्ये उक्तम्।