इस्लामाबाद [पाकिस्तान], एकस्मिन् अभूतपूर्वप्रकाशने 'दुबई अनलॉक्ड्' इति नामधेयेन वैश्विकसहकारि-अनुसन्धान-पत्रकारिता-परियोजनया दुबई-नगरे वैश्विक-अभिजातवर्गस्य विस्तृत-सम्पत्ति-धारणानां उद्घाटनं कृतम् अस्ति। तेषु संलग्नाः पाकिस्तानस्य प्रमुखाः आँकडा: सन्ति, यस्य संयुक्तसम्पत्त्याः मूल्यं 11 अरब अमेरिकीडॉलर् इति स्तब्धं अनुमानितम् इति जियो न्यूज इत्यनेन ज्ञापितं यत् 58 देशेषु 74 मीडियासंस्थाभिः समर्थितस्य उन्नतरक्षा अध्ययनकेन्द्रस्य (C4ADS) नेतृत्वे कृता परियोजनायाः क्षतिः अभवत् light on th ownership of hundreds of thousands of properties in Dubai by political figures globally sanctioned individuals, alleged money launders, and criminals 2020 तथा 2022 तः बहुधा प्राप्ताः आँकडा: व्यक्तिभिः स्वामित्वं धारितानां आवासीयसंपत्तीनां विस्तृतं अवलोकनं प्रदाति, येषां धारितान् विहाय कम्पनी अथवा वाणिज्यिकक्षेत्रेषु स्थितम्। नार्वे-देशस्य वित्तीय-आउटलेट् E24 तथा अपराध-भ्रष्टाचार-रिपोर्टिंग्-परियोजना संगठित-परियोजना (OCCRP) च षड्-मासस्य व्यापक-अनुसन्धानस्य प्रमुख-साझेदाराः आसन्, यथा जियो न्यूज-द्वारा ज्ञापितं 'संपत्ति-लीक्स्'-मध्ये चिह्नितानां उल्लेखनीय-पाकिस्तानी-आँकडानां मध्ये राष्ट्रपति आसिफ अली जरदारी-सन्ततिषु, हुसैन नवाज शरीफ, तथा अन्ये कतिपये राजनैतिकव्यक्तिः तेषां परिवारस्य सदस्याः च। सूचीयां सेवानिवृत्ताः सेनापतयः, व्यापारिक-मग्नेट्-जनाः, विविध-अवैध-क्रियाकलापानाम् अनुमोदनस्य सामनां कुर्वन्तः व्यक्तिः च सन्ति एकः हड़ताली-प्रकाशनः राष्ट्रपतिः जरदारी-सम्बद्धः अस्ति, यः २०१४ तमे वर्षे विदेशीय-सम्पत्त्याः उपहाररूपेण प्राप्तः इति कथ्यते, पश्चात् स्वपुत्र्याः कृते स्थानान्तरितवान् थि लेनदेनं पूर्वं अप्रकटितम् आसीत् यावत् प्रॉपर्टी लीक्स-दत्तांशः i प्रकाशं न आनयत् अपि च, विवादास्पद-जाल-सम्बद्धैः व्यक्तिभिः, यथा धन-शोधनेन सम्बद्धं th Altaf Khanani-जालम्, दुबई-नगरे सम्पत्ति-स्वामिनः अपि चिह्निताः सन्ति प्रतिबन्धानां सामनां कृत्वा अपि एतेषां जालस्य सदस्याः क्षेत्रे महत्त्वपूर्णानि सम्पत्तिं धारयन्ति एव अन्वेषणेन publi अधिकारिभिः अप्रकटीकरणस्य उदाहरणानि अपि ज्ञातानि। यथा, आन्तरिकमन्त्री मोहसिन् नकवी इत्यस्य पत्नी दुबईनगरे एकं विलां धारयति इति ज्ञातम्, यत् अस्मिन् वर्षे पूर्वं सिनेट्-निर्वाचनार्थं तस्य नामाङ्कनपत्रेषु न घोषितम् आसीत् एतत् प्रकाशनं पाकिस्तानस्य राजनैतिक-अभिजातवर्गस्य मध्ये पारदर्शितायाः उत्तरदायित्वस्य च विषये प्रश्नान् उत्थापयति एतत् आँकडा सम्पत्तिस्वामित्वस्य एकं आश्चर्यजनकं विषमताम् प्रकाशयति, यत्र भारतस्य नागरिकाः १७ अरब अमेरिकीडॉलर् मूल्यस्य ३५,००० सम्पत्तिभिः सह प्याक् अग्रणीः सन्ति पाकिस्तानी नागरिकाः द्वितीयस्थाने सन्ति, यत्र १७,००० स्वामिनः USD मूल्यस्य २३,००० आवासीयसम्पत्तयः धारयन्ति ११ कोटिरूप्यकाणि । धनस्य एषा एकाग्रता दुबई-नगरस्य अचल-संपत्ति-बाजारे दक्षिण-एशियाई-अभिजातवर्गैः प्रयुक्तं महत्त्वपूर्णं प्रभावं रेखांकयति, जियो-समाचारस्य अनुसारं अर्थशास्त्रज्ञाः तथा च आँकडानां विश्लेषणं कुर्वन्तः संवाददातारः प्रति-पाकिस्तानी-संपत्ति-स्वामिनः औसत-मूल्यं 0.41 मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि प्रकाशितवन्तः, यत् क कतिपयान् चिनोतु। पाकिस्तानी स्वामित्वस्य सम्पत्तिषु कुलमूल्यं 11 अरब डॉलरस्य आश्चर्यजनकं भवति, यत् दुबई-नगरस्य समृद्धे अचल-संपत्ति-क्षेत्रे महत्त्वपूर्णं योगदानं ददाति 'संपत्ति-लीक्स्'-आँकडाः दुबई-नगरे विदेशीय-सम्पत्त्याः स्वामित्वस्य अपारदर्शी-विश्वस्य महत्त्वपूर्ण-अन्तर्दृष्टिं प्रदाति। पत्रकाराः सम्पत्तिस्वामिनः तेषां स्वामित्वस्य स्थितिं च सावधानीपूर्वकं सत्यापितवन्तः, सटीकतां विश्वसनीयतां च सुनिश्चित्य आधिकारिक-अभिलेखस्य मुक्त-स्रोत-अनुसन्धानस्य च उपयोगेन जनहितस्य अनुसरणार्थं, संवाददातारः आपराधिकक्रियाकलापानाम्, भ्रष्टाचार-आरोपाणां, अथवा स्वीकृतानां व्यक्ति-साक्षिणां विषये केन्द्रीकृतवन्तः सन्ति परियोजनायाः उद्देश्यं पारदर्शितां उत्तरदायित्वं च प्रवर्धयितुं, तेषां उत्तरदायित्वं धारयितुं wh स्वसम्पत्तयः गोपिताः वा अवैधवित्तीयप्रथासु संलग्नाः दुबई-नगरस्य आधिकारिकभूमिपञ्जीकरणेन सम्पत्तिस्वामित्वं confirmin कर्तुं महत्त्वपूर्णसंसाधनरूपेण कार्यं कृतम्, येन पत्रकाराः कालान्तरे स्वामित्वस्य स्थितिः परिवर्तनं निरीक्षितुं शक्नुवन्ति। वर्तमानस्वामित्वस्य स्थितिं पुष्टयितुं चुनौतीनां अभावेऽपि डिलिजेन् अन्वेषणप्रयासैः दुबईनगरस्य अचलसम्पत्बाजारे विदेशीयस्वामित्वस्य विस्तारस्य बहुमूल्यं अन्वेषणं प्राप्तम् इति जियो न्यूज इत्यनेन ज्ञापितम्।