नवीदिल्ली, समृद्धदेशाः मिथ्यारूपेण दावान् कृतवन्तः यत् ते २०२२ तमे वर्षे विकासशीलदेशेभ्यः जलवायुवित्तरूपेण प्रायः ११६ अरब अमेरिकीडॉलर्-रूप्यकाणि प्रदत्तवन्तः, यदा तु वास्तविकवित्तीयसमर्थनं ३५ अरब-डॉलर्-अधिकं नासीत् इति वैश्विक-अलाभकारी-संस्थायाः आक्सफैम्-इण्टरनेशनल्-संस्थायाः सूचना अस्ति

२००९ तमे वर्षे कोपेनहेगेन्-नगरे संयुक्तराष्ट्रसङ्घस्य जलवायुसम्मेलने धनीराष्ट्राणि २०२० तः प्रतिवर्षं १०० अरब-डॉलर्-रूप्यकाणि प्रदातुं प्रतिज्ञां कृतवन्तः येन विकासशीलदेशाः जलवायुपरिवर्तनस्य न्यूनीकरणाय, अनुकूलतायै च सहायतां प्राप्नुयुः परन्तु अस्य लक्ष्यस्य प्राप्तौ विलम्बेन विकसितविकासशीलराष्ट्रयोः विश्वासः क्षीणः जातः, वार्षिकजलवायुवार्तालापेषु निरन्तरं विवादस्य स्रोतः अभवत्

मेमासे आर्थिकसहकारविकाससङ्गठनेन (OECD) उक्तं यत् विकसितदेशाः २०२२ तमे वर्षे विकासशीलदेशेभ्यः जलवायुवित्तरूपेण प्रायः ११६ अरब डॉलरं प्रदातुं दीर्घकालीनप्रतिज्ञां पूरितवन्तःपरन्तु अस्य धनस्य प्रायः ७० प्रतिशतं ऋणरूपेण आसीत्, येषु बहवः लाभप्रदविपण्यदरेण प्रदत्ताः आसन्, येन पूर्वमेव बहु ऋणग्रस्तदेशानां ऋणभारः वर्धते स्म

आक्सफैम् इत्यनेन उक्तं यत्, "समृद्धाः देशाः पुनः प्रभावीरूपेण न्यून-मध्यम-आय-देशेषु २०२२ तमे वर्षे ८८ अरब-डॉलर्-रूप्यकाणि यावत् अल्पपरिवर्तनं कृतवन्तः ।

आक्सफैम इत्यनेन अनुमानितम् यत् २०२२ तमे वर्षे समृद्धैः देशैः प्रदत्तस्य जलवायुवित्तस्य "सत्यं मूल्यं" २८ अरब अमेरिकीडॉलर् इत्येव न्यूनं भवति तथा च ३५ अरब डॉलरात् अधिकं नास्ति, अधिकतमं केवलं १५ अरब डॉलरं अनुकूलनार्थं निर्धारितम् अस्ति, यत् जलवायु-सहायार्थं महत्त्वपूर्णम् अस्ति दुर्बलदेशाः जलवायुसंकटस्य दुर्बलप्रभावानाम् सम्बोधनं कुर्वन्ति।वित्तीयप्रतिज्ञानां वास्तविकतायाः च एषः विसंगतिः देशयोः मध्ये आवश्यकं विश्वासं निरन्तरं क्षीणं करोति तथा च भौतिकरूपेण महत्त्वपूर्णं यतः अनेकेषु देशेषु जलवायुकार्याणि अस्मिन् जलवायुवित्तस्य उपरि निर्भराः सन्ति इति तया उक्तम्।

आक्सफैम् जीबी इत्यस्य वरिष्ठा जलवायुन्यायनीतिसल्लाहकारः चियारा लिगुओरी इत्यस्याः कथनमस्ति यत्, “समृद्धाः देशाः सस्तेन जलवायुवित्तं कृत्वा वर्षाणां यावत् न्यूनावस्थायाः देशानाम् अल्पपरिवर्तनं कुर्वन्ति इदानीं ते स्ववित्तीयप्रतिज्ञाभिः सह मार्गे सन्ति इति दावाः अतिशयोक्ताः सन्ति, यत्र वास्तविकवित्तीयप्रयत्नः निवेदितस्य आकङ्क्षायाः अपेक्षया बहु न्यूनः इव दृश्यते।

आक्सफैम् इत्यस्य आँकडासु जलवायुसम्बद्धानि ऋणानि तेषां अनुदानसमतुल्यरूपेण प्रतिबिम्बितानि, न तु तेषां मुद्रामूल्येन, यत् धनिकदेशानां वास्तविकवित्तीयप्रयत्नस्य मापनं कर्तुं शक्यतेसंस्थायाः विपण्यदरेण ऋणानां प्राधान्यशर्तानां च मध्ये अन्तरस्य लेखा अपि अभवत्, तथैव एतेषां निधिनां जलवायुसम्बद्धमहत्त्वस्य विषये अतिउदारदावानां विषये अपि विचारः कृतः

“अल्प-मध्यम-आय-देशेभ्यः तस्य स्थाने अधिकांशं धनं अनुदानरूपेण प्राप्तव्यं, येषां अपि प्रामाणिकजलवायुसम्बद्धानां उपक्रमानाम् अधिकतया लक्ष्यीकरणस्य आवश्यकता वर्तते, येन ते जलवायुसंकटस्य प्रभावेषु अनुकूलतां प्राप्तुं, प्रदूषकजीवाश्म-इन्धनात् दूरं गन्तुं च साहाय्यं करिष्यन्ति | ," लिगुओरी अवदत् ।

“अस्मिन् क्षणे ते द्विवारं दण्डिताः भवन्ति । प्रथमं जलवायुहानिः तेषां अल्पं कृतम्, ततः तस्य निवारणाय तेषां ऋणानां व्याजं दत्त्वा” इति ।ऑक्सफैम इत्यनेन उक्तं यत् तस्य अनुमानं २०२१ तथा २०२२ तमस्य वर्षस्य नवीनतमस्य OECD जलवायुसम्बद्धविकासवित्तदत्तांशसमूहानां उपयोगेन INKA Consult तथा ​​Steve Cutts इत्येतयोः मौलिकसंशोधनस्य आधारेण अस्ति।आँकडाः समीपस्थं ०.५ अरबं यावत् गोलरूपेण स्थापिताः सन्ति।

OECD इत्यस्य नूतनानां आँकडानां अनुसारं समृद्धैः देशैः दावितं यत् तेषां कृते २०२२ तमे वर्षे वैश्विकदक्षिणदेशानां कृते जलवायुवित्तस्य ११५.९ अरब अमेरिकीडॉलर्-रूप्यकाणां संयोजनं कृतम् ।रिपोर्ट्-कृतस्य धनस्य प्रायः ९२ अरब-डॉलर्-रूप्यकाणि सार्वजनिकवित्तरूपेण प्रदत्तानि, यत्र ६९.४ प्रतिशतं सार्वजनिकवित्तं ऋणरूपेण प्रदत्तम् २०२२ तमे वर्षे ६७.७ प्रतिशतं यावत् आसीत् ।

संयुक्तराष्ट्रस्य पर्यावरणकार्यक्रमस्य (UNEP) अनुसारं विकासशीलदेशेषु अनुकूलनार्थं आवश्यकं धनं अस्मिन् दशके प्रतिवर्षं २१५ अरब डॉलरतः ३८७ अरब डॉलरपर्यन्तं भवति इति अनुमानितम् अस्तिजलवायुवित्तं अजरबैजानदेशस्य बाकुनगरे संयुक्तराष्ट्रसङ्घस्य जलवायुसम्मेलनस्य केन्द्रे भविष्यति, यत्र विश्वं नूतनसामूहिकमात्रायुक्तलक्ष्यस्य (NCQG) विषये सहमतस्य समयसीमां प्राप्स्यति — जलवायुसमर्थनार्थं विकसितराष्ट्रेभ्यः प्रतिवर्षं प्रतिवर्षं परिचालनं करणीयम् इति नूतनराशिः विकासशीलदेशेषु कार्यवाही।

परन्तु एनसीक्यूजी विषये सहमतिः सुलभा न भविष्यति।

केचन धनीराष्ट्राः तर्कयन्ति यत् उच्च उत्सर्जनयुक्ताः देशाः, अधिका आर्थिकक्षमतायुक्ताः च देशाः, यथा चीनदेशः, पेट्रो-राज्यानि च ये पेरिस-सम्झौतेन विकासशीलदेशाः इति वर्गीकृतवन्तः, तेषां जलवायुवित्तक्षेत्रे अपि योगदानं दातव्यम्परन्तु विकासशीलदेशाः पेरिस्-सम्झौतेः अनुच्छेदस्य ९ उद्धरणं ददति यत् जलवायुवित्तं विकसितराष्ट्रेभ्यः विकासशीलराष्ट्रेभ्यः प्रवाहितव्यम् इति

विकसितदेशाः इच्छन्ति यत् जलवायुप्रभावेभ्यः अत्यन्तं दुर्बलराष्ट्रेभ्यः, यथा अल्पविकसितदेशाः, लघुद्वीपविकासशीलराज्याः च, एतत् निधिं प्राथमिकताम् अददात् विकासशीलदेशाः सर्वे समर्थनम् अर्हन्ति इति प्रतिपादयन्ति ।

विकासशीलराष्ट्राणि अपि जलवायुवित्तस्य किं भवति इति स्पष्टतां याचन्ते, विकासवित्तं जलवायुवित्तरूपेण न गणनीयम्, धनं ऋणरूपेण न प्रदातव्यम् इति आग्रहं कुर्वन्ति, यथा पूर्वं भवति स्म