नवीदिल्ली [भारत] समाजवादीपक्षस्य संसदसदस्यः आरके चौधरी इत्यनेन सेङ्गोलविषये अद्यतनटिप्पण्या राजनैतिकविवादः प्रज्वलितः। चौधरी संसदे सेङ्गोलस्य उपस्थितेः विषये प्रश्नं कृतवान्, तत् राजतन्त्रस्य प्रतीकम् इति उक्तवान् ।

"संविधानं लोकतन्त्रस्य प्रतीकम् अस्ति। पीएम मोदी इत्यस्य नेतृत्वे भाजपासर्वकारेण संसदे सेङ्गोलस्य स्थापना कृता। 'सेङ्गोल' इत्यस्य अर्थः 'राज-दण्ड' अथवा 'राजा का दण्ड' इति। रियासतस्य क्रमस्य समाप्तेः अनन्तरं देशः स्वतन्त्रः अभवत्।" किं देशः 'राजा का दण्ड' इत्यनेन चालितः भविष्यति वा संविधानेन वा संविधानस्य उद्धाराय सेङ्गोलः संसदतः निष्कासितः इति अहं आग्रहं करोमि" इति चौधरी अवदत्।

सपाप्रमुखः अखिलेशयादवः चौधरी इत्यस्य रक्षणं कृतवान् यत् एषा टिप्पणी प्रधानमन्त्रिणः कृते स्मरणं भवेत् इति। "यदा सेङ्गोलस्य स्थापना अभवत् तदा पीएम तस्य पुरतः प्रणामम् अकरोत्। सः शपथग्रहणं कुर्वन् एतत् विस्मृतवान् स्यात्। भवतु अस्माकं सांसदस्य टिप्पणी तस्य स्मरणार्थं आसीत्" इति यादवः अवदत्।

काङ्ग्रेसस्य सांसदः माणिकम् टैगोरः संसदस्य उद्घाटनसमये उच्चनाटकस्य निर्माणं कृत्वा सर्वकारस्य आलोचनां कृत्वा चौधरी इत्यस्य माङ्गल्याः समर्थनं कृतवान् । अस्माकं समाजवादीपक्षस्य सहकारिणः एषः उत्तमः सुझावः इति टैगोरः अवदत्।

भाजपाप्रवक्ता शेहजादपूनावल्ला सपा-पक्षस्य रुखस्य निन्दां कृत्वा भारतीय-तमिल-संस्कृतेः अनादरस्य आरोपं कृतवान् ।

"समाजवादी दलः संसदे सेङ्गोलस्य विरोधं करोति, तस्य 'राजा का दाण्ड' इति कथयति। यदि एवम् आसीत् तर्हि जवाहरलाल नेहरू किमर्थं तत् स्वीकृतवान्? एतेन तेषां मानसिकता ज्ञायते। ते रामचरितमानसस्य उपरि आक्रमणं कुर्वन्ति, अधुना सेङ्गोलस्य उपरि आक्रमणं कुर्वन्ति। किं डीएमके एतस्य अपमानस्य समर्थनं करोति? तेषां स्पष्टीकरणं करणीयम्।" ," पूनावल्लः प्रतिपादितवान् ।

भाजपासांसद रविकिशनः चौधरी इत्यस्य आलोचनां कृत्वा विपक्षस्य रुखः भगवान्रामस्य स्थाने अन्यस्य स्थापनस्य प्रयासस्य सदृशः इति सूचितवान् ।

"ते भगवान् रामस्य स्थाने स्थापयितुम् इच्छन्ति, अन्यदिने ते स्वसांसदस्य तुलना भगवता रामेन सह कृतवन्तः" इति सः अवदत्।

केन्द्रीयमन्त्री जीतनराममन्झी प्रधानमन्त्री मोदी इत्यस्य कार्याणां रक्षणं कृत्वा सेङ्गोलविषये पीएम मोदी इत्यनेन यत् किमपि कृतं तत् सम्यक् अस्ति, तत् यथावत् एव तिष्ठेत् इति प्रतिपादितवान्।

एतस्मिन् समये केन्द्रीयमन्त्री चिराग पासवानः चौधरी इत्यस्य विवादास्पदपद्धत्या भ्रमम् अभिव्यक्तवान्, सः विकासाय निर्वाचितः अस्ति वा एतादृशी विभाजनकारी राजनीतिं कर्तुं वा इति प्रश्नं कृतवान्। दशकैः अनादरं कृत्वा सेङ्गोल इत्यादीनां प्रतीकानाम् अधुना प्रधानमन्त्रिणा सम्मानः भवति इति पासवानः प्रकाशितवान् । विपक्षनेतारः अधिकं सकारात्मकं राजनैतिकदृष्टिकोणं किमर्थं न स्वीकुर्वन्ति इति अपि सः प्रश्नं कृतवान्।

२०२३ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के पीएम नरेन्द्रमोदी पारम्परिकपूजां कृत्वा नूतनसंसदभवने सभापतिकुर्सीपार्श्वे लोकसभाकक्षे ऐतिहासिकं सेङ्गोलं स्थापितवान् अधीनामैः पीएम मोदी इत्यस्मै समर्पितः अयं सेङ्गोलः पूर्वं भारतस्य प्रथमेन प्रधानमन्त्री जवाहरलालनेहरू इत्यनेन १९४७ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के रात्रौ स्वीकृतः आसीत् ।