मण्डी (हिमाचलप्रदेश), हिमाचलप्रदेशस्य मण्डीलोकसभाक्षेत्रस्य भाजपाप्रत्याशी कङ्गना रानौतः बालिवुड-उद्योगे खोदनाम् अकरोत्, "खान-प्रधान"-उद्योगे कार्यं कुर्वन् "सनातानी"-दृष्टिकोणं स्थापयितुं i "अतिदुर्लभदृश्यम्" इति आह्वयत् कङ्गना, हिमाचलप्रदेशस्य मण्डी इत्यत्र पत्रकारसम्मेलनं सम्बोधयन् 'उरी: द सर्जिकल स्ट्राइक', 'मणिकर्णिका' इत्यादीनां चलच्चित्रेषु प्रकाशनं कृतवती यतः sh पाकिस्तानी-सहकार्यं कुर्वन् उरी-नगरे सैनिकानाम् उपरि आक्रमणं कृत्वा उद्योगे अभिनेतृभिः स्थापितं "मौनं" दर्शितवती actors तस्याः पूर्वटिप्पण्याः प्रतिक्रियारूपेण यत् "बॉलीवुडस्य जनाः पाकिस्तानस्य चिन्तनं कुर्वन्ति" इति अभिनेत्री-राजनेत्री-परिणतः अवदत्, "यदा भारतीयसैनिकाः यूआरआई-आक्रमणस्य समये मारिताः आसन्, तदा बालिवुड्-तः कोऽपि न वदति स्म । तस्मात् उपरि, ते wer-सङ्घस्य कलाकारैः सह सहकार्यं कुर्वन्ति स्म पाकिस्तानः किं देशस्य कृते बलिदानं कर्तुं एकमात्रं दायित्वं ओ सैनिकानाम् अस्ति? मणिकर्णिका' इति । 'सनातनी' थिङ्किन् इत्यनेन सह खान-प्रधान-उद्योगे कार्यं कर्तुं अतीव दुर्लभं दृश्यम् अस्ति," इति सा अजोडत् अपि च, पूर्वं दिवसे, कङ्गना, ए.एन.आइ of the year award" a she delved her achievements as an actor, winning prestigious awards like Padm Shri एएनआई इत्यनेन सह भाषमाणा कङ्गना रानौत इत्यस्याः कथनमस्ति यत्, "यदि अहं मण्डीतः संसदस्य सदस्यः भवेयम् तर्हि मण्डी इत्यस्य विषयान् संसदे एव स्थापयिष्यामि। राष्ट्रियपुरस्काराः पद्मश्री इत्यादयः अनेके पुरस्काराः मया प्राप्ताः। यदि अहं MP of th year award प्राप्नोमि तर्हि अहं बहु प्रसन्नः भविष्यामि। "सेबसम्बद्धाः बहवः विषयाः सन्ति। केषुचित् स्थानेषु शीतभण्डारस्य समस्या अस्ति, केषुचित् भागेषु च आयातशुल्कस्य विषयाः सन्ति In ou party, or promises, Modi's guarantees are taken very seriously, I don't se other parties having these strict kinds of protocols that we have," she adde further On her upcoming projects, she said, "आपातकालः शीघ्रमेव प्रदर्शितः भविष्यति, अहं माधवनेन सह चलच्चित्रस्य शूटिंग् करिष्यामि, अहं तत् पुनः आरभेयम् films lined up.निम्नसदनस्य सदस्यतायाः प्रथमप्रवेशे सा काङ्ग्रेसस्य भारीभारस्य रूपेण भयानकचुनौत्यस्य सामनां करोति तथा च स्वर्गीयपूर्वमुख्यमन्त्री वीरभद्रसिंहस्य पुत्रः विक्रमादित्यसिंहः मण्डीक्षेत्रस्य काङ्ग्रेसस्य कृते प्रतीकात्मकं महत्त्वं वर्तते, यतः it i considered a bastion of the Virbhadra family हिमाचले शर्मा मतदानेन न केवलं चतुर्णां सीटानां लोकसभासदस्यतायै स्पर्धां कुर्वन्तः अभ्यर्थिनः स्थापिताः भविष्यन्ति अपितु असहमतकाङ्ग्रेसविधायकानां त्यागपत्रस्य स्विचओवरस्य च अनन्तरं रिक्ततां प्राप्तानां si विधानसभासीटानां सदस्यानां निर्वाचनं भविष्यति। २०१९ तमस्य वर्षस्य निर्वाचने राज्यस्य चतुर्णां लोकसभाक्षेत्रेषु विजयं प्राप्तवती भाजपायाः दृष्टिः थि वारं एन्कोर् इत्यस्य कृते अस्ति।