रियाद्, शिवकपुरः, अजीतशसन्धुः, गगञ्जीभुल्लरः च सहिताः त्रयः भारतीयाः गोल्फक्रीडकाः अत्र १० लक्षं अमेरिकीडॉलर् सऊदी ओपनक्रीडायां कटौतीं कृतवन्तः।

भारतीयत्रयस्य नेतृत्वं कपुर (७२-६९), संधु (७६-६५) इत्यनेन कृतम्, ये द्वौ अपि १-अण्डर् कुलम् कृत्वा टाईड्-३ आस्ताम्, भुल्लर् (७०-७२) इत्यनेन सम-सम-रूपेण कटं कृतम् ।

कटं त्यक्तवन्तः अष्टौ भारतीयाः वीर अहलावत (७४-७०), सप्तता तलवार (७६-६८), कार्तिक शर्मा (७५-७०), एस चिक्करङ्गप्पा (७३-७३), एसएसपी चावरासी (७७-७३), युवराज इत्यादयः सन्ति सिंह संधु (73-79) तथा हनी बैसोया, ये प्रथमपरिक्रमस्य अनन्तरं निवृत्ताः। कटः सम सममूल्ये पतितः।

जॉन् कैटलिन् स्वस्य उद्घाटन ६५ रनस्य मध्ये चतुर्-अण्डर-पार् ६७ रनस्य योगदानं कृत्वा अग्रतां स्थापितवान् ।

अमेरिकनः, यः एशिया-भ्रमणस्य पृष्ठतः पृष्ठतः उपाधिं अनुसृत्य गतमासे अन्तर्राष्ट्रीय-श्रृङ्खला-मकाऊ-क्रीडां कृत्वा, चीनस्य ली हाओटोङ्गस्य, आस्ट्रेलिया-देशस्य स्कॉट्-हेण्ड्-इत्यस्य च १०-अण्डर-अग्रे अस्ति