सऊदीविदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् रियादः "राफाहनगरे रक्षाहीनानां प्यालेस्टिनीशरणार्थीनां तंबूं निरन्तरं लक्ष्यं कृत्वा प्यालेस्टिनीजनानाम् विरुद्धं इजरायल-कब्जा-बलेन कृतस्य निरन्तर-नरसंहार-नरसंहारस्य निन्दां कृतवान्।

मन्त्रालयेन अजोडत् यत् राज्यं इजरायल्-देशं "राफाह-नगरे सर्वेषु च कब्जित-प्यालेस्टिनी-प्रदेशेषु यत् भवति तस्य पूर्णतया उत्तरदायीत्वं धारयति, तथैव "अल-मानवतावादी-संकल्पानां, कानूनानां, मानदण्डानां च निरन्तर-प्रकट-उल्लङ्घनस्य" निन्दां करोति

रविवासरे इजरायलस्य प्रहारस्य निन्दां कृतवन्तः अनेके अरबदेशाः रफाहस्य समीपे विस्थापितानां तंबूनिवासस्थानानां प्रहारस्य निन्दां कृतवन्तः, यत्र ४५ जनाः मृताः इति कथ्यते।




int/sha