कराची, बुधवासरे पाकिस्तानस्य क्रिकेट्-क्रीडायाः दिग्गजाः भारतीयक्रिकेट्-क्रीडायाः "मूल-बल्लेबाजी-डॉन्" इति कथयन्तः पौराणिकस्य सुनील-गावस्करस्य कृते सीमापारतः इच्छाः प्रवाहिताः।

गावस्करः एतत् क्रीडां क्रीडितानां महान् बल्लेबाजानां मध्ये एकः इति मन्यते तथा च क्रिकेटक्षेत्रे तस्य पुरातनप्रतिद्वन्द्विनः पाकिस्तानस्य बल्लेबाजी-चिह्नाः जावेद-मियान्दादः, जहीर-अब्बासः, मुश्ताक-मुहम्मदः, सादिक-मुहम्मदः, शोएब-मुहम्मदः, मोहसिन् खानः, इकबालकासिमः च इत्यादयः एतत् एकं बिन्दुं कृतवन्तः तस्य जन्मदिने कामना कर्तुं।

"अधुना भवन्तः ७५ प्रार्थनां सम्पन्नवन्तः, भवन्तः जीवने स्वस्य भव्यं पारीम् अग्रे सारयन्ति" इति जहीर अब्बासः .

जहीरः अवदत् यत् गावस्करं क्रिकेट्-क्षेत्रे अद्यापि सक्रियं दृष्ट्वा सः प्रसन्नः अस्ति, यदि न तु बल्लेबाजरूपेण अपितु शीर्ष-टिप्पणीकाररूपेण।

"तस्य बल्लेबाजी इव क्रीडायाः विषये तस्य अन्वेषणम् अमूल्यम् अस्ति। सः भारतीयक्रिकेट्-क्रीडायाः मूल-बल्लेबाजी-डॉन् आसीत् । केवलं तस्य बल्लेबाजीं निकटतः पश्यन् अहं बहु किमपि ज्ञातवान्" इति सः अवदत्।

जहीरः अवदत् यत् यदि भारतीयक्रिकेट्-क्रीडायां वर्षेषु सचिन-सचिन-विराट्-कोहली-इत्यादीनां बल्लेबाजी-तारकाणां उत्पादनं भवति तर्हि मुख्यतया अस्य कारणं यत् तेषां कृते गावस्कर-सदृशः आदर्शः अस्ति यस्य उपरि दृष्टिः कर्तुं शक्यते।

क्षेत्रे गावस्करेण सह अनेकानि द्वन्द्वयुद्धानि आनन्दितवान् मियाण्डदः अवदत् यत् भारतीयः न केवलं महान् बल्लेबाजः अपितु दयालुः मानवः अपि अस्ति।

"मम स्मरणं यत् १९९२ तमे वर्षे विश्वकप-क्रीडायाः समये पाकिस्तान-दलस्य कृते तस्य प्रोत्साहनवचनेन अस्मान् उत्साहवर्धनं कृतवान् ।”

मियाण्डड् इत्यनेन उक्तं यत् सः गवास्करस्य बल्लेबाजी-प्रविधिस्य सर्वदा प्रशंसकः अस्ति ।

"यदा यदा वयं परस्परं विरुद्धं क्रीडामः तदा तस्य विकेटः अस्माकं कृते सर्वाधिकं बहुमूल्यः आसीत्। तस्य विकेटः बहुमूल्यः आसीत्। अहं तस्य जन्मदिने शुभकामनाम् अददामि।"

पूर्वकप्तानः मुश्ताक मुहम्मदः, यः पाकिस्ताने १९७७ तमे वर्षे तस्मिन् प्रतिष्ठितश्रृङ्खले पाकिस्तानस्य नेतृत्वं कृतवान् यदा गावस्करः परीक्षणक्रीडासु टन-मात्रायां रनस्य स्कोरं कृतवान्, सः स्मरणं कृतवान् यत् गावस्करस्य बल्लेबाजी-क्रीडायां दुर्बलस्थानं अन्वेष्टुं कथं तस्य ध्यानं भविष्यति इति

"वयं सर्वे एकस्यैव युगस्य स्मः, गावस्करः स्वस्य ७५तमं जन्मदिनम् आचरति इति ज्ञात्वा आनन्दः भवति। तस्मै शुभकामना:" इति सः दूरभाषेण अवदत्।

मुष्टाकः अपि अवदत् यत् ७० तमे दशके भारतीयक्रिकेट्-क्रीडायाः मेरुदण्डः गावस्करः बिशेन्सिंहबेडी च आसीत् ।

मुष्टाकस्य भ्राता पाकिस्तानस्य लघुगुरुस्य हनीफमुहम्मदस्य पुत्रः शोएब मुहम्मदः अपि गावस्करस्य जन्मदिनस्य शुभकामनाम् अयच्छत् ।

शोएबः कथितवान् यत् कथं तस्य पिता तस्मै गवास्करस्य बल्लेबाजी-विधि-अध्ययनं कर्तुं सर्वदा कथयति स्म, तस्य युगस्य सर्वोत्तमेषु अन्यतमः इति च मन्यते स्म ।

"गवस्कर साहबस्य मम पितुः प्रति बहु आदरः, आदरः च आसीत्, अहं च तस्य प्रशंसाम् अकरोम्" इति सः अपि अवदत् ।

मोहसिन् खानः पाकिस्तानीक्रीडकैः सह गावस्करस्य मैत्रीपूर्णं विनोदं स्मरणं कृत्वा अवदत् यत् यदा भारतीयः बल्लेबाजीं करोति तदा तस्य एकाग्रता, ध्यानं च भयानकम् आसीत्।

"कराचीनगरे वा मुम्बईनगरे वा शारजाहनगरे वा यदा सः बल्लेबाजीं कृतवान् तदा सः भित्तिः इव आसीत्। शारजाहनगरे क्रिकेट्-क्रीडायाः विकासे सः महतीं भूमिकां निर्वहति स्म। तस्मै शुभकामनाम् अकरोत्" इति सः अवदत्। अथवा एटीके

अत्क