साओ पाउलो, किशोरः स्ट्राइकरः एण्ड्रिक् ब्राजीलस्य क्लू पाल्मेइरास् इत्यनेन सह अन्यत् उपाधिं प्राप्तवान् अस्ति, ततः पूर्वं सः रियल मेड्रिड्-सङ्घं प्रति गमनात् पूर्वं।

१७ वर्षीयः एण्ड्रिक् रविवासरे स्थानीयप्रतिद्वन्द्वी सैन्टोस् इत्यस्य उपरि २-० इति स्कोरेन विजयं प्राप्य स्वस्य दलस्य तृतीयवारं साओ पौल् राज्यस्य चॅम्पियनशिपं सुरक्षितुं साहाय्यं कृतवान्।

एण्ड्रिक्, यः गतमासे ब्राजीलस्य कृते मैत्रीक्रीडासु द्वौ गोलौ कृतवान्, सः th दण्डं आकर्षितवान् यत् राफेल् वेइगा ३३ तमे मिनिट् मध्ये स्कोरिंग् उद्घाटयितुं शक्नोति स्म अनिबाल् मोरेनो इत्यनेन ६७ तमे मिनिट् मध्ये द्वितीयं गोलं कृतम्। प्रथमपदं सन्तोस् १-० इति स्कोरेन विजयं प्राप्तवान् ।

“अहं जानामि अहं नूतने पीढौ अस्मि, अहं बहु किमपि व्यतीतवान्। मम स्वप्नः अस्ति o सर्वेषां बालकानां कृते मूर्तिः भवितुम्” इति एण्ड्रिक् विट् पाल्मेइरास् उपाधिं जित्वा अवदत्। “अहं जानामि यत् तत् कठिनं यतोहि एतादृशाः जनाः सन्ति ये मां न रोचन्ते किन्तु अहं तेषां कृते नूतना मूर्तिः भवितुम् इच्छामि। अहं इच्छामि यत् ते मां पश्यन्ति, चिन्तयन्तु च यत् यदि अहम् अत्र भवितुं समर्थः अभवम् तर्हि ते अपि शक्नुवन्ति।”

एण्ड्रिक् २०२३ तमे वर्षे साओ पौल् चॅम्पियनशिप्-उपाधिं २०२२ तमे वर्षे २०२३ तमे वर्षे च ब्राजील-चैम्पियनशिप्-उपाधिं च जित्वा पाल्मेइरास्-दलस्य भागः अपि आसीत् ।

रियल मेड्रिड् इत्यनेन सह लाभप्रदसौदान्तरेण स्पेनदेशं गन्तुं पूर्वं पाल्मेइरास्-नगरे मासद्वयाधिकं किञ्चित् अवशिष्टं भविष्यति ।

इङ्ग्लैण्ड्-स्पेन्-विरुद्धं मैत्री-क्रीडायाः कृते राष्ट्रिय-दलेन सह कार्यकाले एण्ड्रिक् इत्यनेन उक्तं यत् तस्य लम्बित-चरणस्य विषये नियमितरूपेण पृष्टः भवति स्म ।

“विनी जूनियरः रोड्रीगो च पृष्टवन्तौ यत् अहं कदा आगमिष्यामि इति। लुकास् पकेटा, ब्रुन् गुइमारेस् च अपि, सर्वे पृच्छन्ति स्म यत् अहं कदा मैड्रिड् गच्छामि इति” इति सः अवदत् । “अहं जानामि अहं गमिष्यामि, परन्तु मम शिरः अद्यापि अत्र अस्ति।”

एण्ड्रिक् पाल्मेरास् इत्यस्य अपि कृतज्ञः आसीत्, यत्र सः युवाविभागेषु क्रीडति स्म ।

“पल्मेरास् इति दलं यदा मम किमपि नासीत् तदा मयि विश्वासं कृतवान्” इति सः अवदत् ।“पाल्मेरास् इत्यत्र सर्वेषां, सर्वेषां कर्मचारिणां, सर्वेषां प्रशंसकानां च कृते एतत् उपाधिः अस्ति” इति