चण्डीगढ (पञ्जाब) [भारत], शिरोमणि अकालदलः संकटस्य सामनां कुर्वन् अस्ति यतः परमिन्द्रसिंहधिन्दसा, बीडीजागीरकौर इत्यादिभिः वरिष्ठनेतृभिः दलस्य प्रमुखस्य सुखबीरसिंहबादलस्य विरुद्धं विद्रोहः कृतः, दलस्य पश्चात् नेतृत्वे परिवर्तनस्य आग्रहः कृतः हाले लोकसभानिर्वाचने तीव्रं ड्रबिंग्।

दलस्य केचन नेतारः जालन्धरे एकं सभां कृत्वा बादलस्य त्यागपत्रं याचन्ते स्म। परन्तु अकालीदलस्य अन्ये केचन नेतारः बादलस्य विषये विश्वासं निरन्तरं कुर्वन्ति ।

विद्रोहीनेता परमिन्दरसिंहधिन्दसा कालः जालन्धरे एकां सभां कृतवान् यस्मिन् कार्यकर्तारः वरिष्ठनेतारः च दलस्य पुनरुत्थानाय स्वविचारं मुक्ततया प्रकटितवन्तः।

धिन्दसा उक्तवान् यत् लोकसभानिर्वाचने पराजयस्य विषये नेतारः कार्यकर्तारः च चिन्ताम् अभिव्यक्तवन्तः यस्मिन् पञ्जाबस्य १३ संसदीयराज्येषु एसएडी केवलं एकं आसनं प्राप्तुं सफलः अभवत्। बथिण्डा लोकसभासीटं बादलस्य पत्नी हरसिमराट् इत्यनेन अवधारणं कृतम् ।

शिरोमणिगुरद्वारा परबन्धकसमितेः पूर्वाध्यक्षा बीबीजागीरकौरस्य मते यदा कदापि ते बादलेन सह किमपि चर्चां कर्तुं प्रयतन्ते स्म तदा सः तेषां वचनं न शृणोति स्म।

"अधुना काले अस्माभिः किं हानिः, किं च प्राप्तम् इति विषये चर्चा अभवत्। एसएडी (शिरोमणि अकाली दल) इत्यस्य सर्वे समर्थकाः चिन्तिताः सन्ति यत् वयं यस्मिन् परिस्थितौ स्मः तस्मात् कथं पुनः उत्तिष्ठामः। वयं दलप्रमुखेन (सुखबीर) सह वार्तालापं कर्तुं प्रयत्नम् अकरोम।" सिंह बादल) परन्तु सः कदापि अस्माकं वचनं न शृणोति सः दोषान् सम्यक् कर्तुं न प्रयतते अतः सर्वे चिन्तितवन्तः यत् यदि SAD इत्यस्य सुदृढीकरणम् अस्ति तर्हि अस्माभिः सर्वैः एकत्र उपविश्य चर्चा कर्तव्या... वयं किमर्थम् इति चिन्तिताः स्मः पञ्जाबस्य जनाः अस्मान् न स्वीकुर्वन्ति।

अकालीदलस्य नेता दलजीतसिंहचीमा कालः पत्रकारसम्मेलनं सम्बोधयन् अवदत् यत् एसएडी टिप्पणीनां विश्लेषणं आत्मनिरीक्षणं च कुर्वन् अस्ति।

"लोकतन्त्रे सर्वदा मतभेदः भवति। यदि एकस्य वा द्वयोः वा जनानां मतभेदः भवति तर्हि तत् विद्रोहः न भवति। परन्तु व्यवस्था अस्ति। दलविश्लेषणं आत्मनिरीक्षणं च अद्यापि प्रचलति।

अद्य दलस्य कार्यसमित्याः सभा भविष्यति इति चीमा अवदत्।

"यदि भवान् सभायाः पूर्वं स्वमतं प्रकटयति तर्हि तत् संदिग्धं भवति। पूर्वनियोजितं दृश्यते। इदं दृश्यते यत् भवन्तः दलस्य सुधारणे वा उत्थापने वा रुचिं न लभन्ते तथा च भवन्तः इच्छन्ति इति कारणेन एव किमपि उक्तवन्तः। अन्यथा, एकः need to wait तेषां भागं गृहीत्वा अन्येषां वचनं श्रोतव्यम् आसीत् तदनन्तरं ते स्वमतं प्रस्तुतुं शक्नुवन्ति स्म।

कालः एएनआई इत्यनेन सह वार्तालापं कुर्वन् चीमा अवदत् यत्, "लोकसभानिर्वाचने अस्माकं कार्यप्रदर्शनस्य पृष्ठतः कारणानां समीक्षां कुर्मः...एसएडी अध्यक्षः सुखबीरसिंह बादलः पूर्वं उक्तवान् यत् यदि दलं इच्छति तर्हि सः राष्ट्रपतिपदात् पदं त्यजति परन्तु सर्वे जिलाध्यक्षाः तथा निर्वाचनक्षेत्रस्य प्रभारी अङ्गीकृतवन्तः...एसएडी अतीव सशक्तः अनुशासितः च दलः अस्ति तथा च वयं आशास्महे यत् दलं बलेन अग्रे गमिष्यति..."

सुखबीरसिंहबदलस्य समर्थनार्थं अन्यां सभां कृत्वा एसएडीपक्षस्य कोरसमितेः सदस्यः बलविन्दरसिंहभुण्डलः अवदत् यत् ९९ प्रतिशतं सदस्याः तस्य समीपे एव तिष्ठन्ति।

"अद्यसमागमे कार्यकर्तारः यथा उपस्थिताः सन्ति तस्मात् ज्ञायते यत् ९९ प्रतिशतं अकालीदलस्य सदस्याः दलप्रमुखेन सुखबीरसिंहबदलेन सह स्थिताः सन्ति। कतिपयजनानाम् आज्ञानुसारं दलप्रमुखे परिवर्तनं न भवति" इति भुण्डलः अवदत्।

भुण्डल् इत्यनेन अपि उक्तं यत् भविष्ये भाजपायाः सह किमपि गठबन्धनं कर्तुं कोऽपि प्रश्नः नास्ति।

"न इदानीं न भविष्ये भाजपायाः सह किमपि सम्झौतां करिष्यामः। ये दलात् विरहं कृत्वा एकतां दर्शयितुं प्रयतन्ते तेषां विरुद्धं वयं किमपि कार्यवाही न करिष्यामः। अस्माकं वृद्धाः त्यागं कृत्वा एतत् दलं निर्मितवन्तः। नास्ति।" ये पूर्वमेव दलात् पृथक् भवितुं बहिः गन्तुं वा वदन्ति तेषां पृथक्करणस्य आवश्यकता अस्ति एषा तेषां स्वकीया इच्छा स्वतन्त्रता च इति सः अकालीदलस्य वरिष्ठः नेता अवदत्।