डॉर्टमुण्ड् [जर्मनी], प्रचलति EURO 2024 इत्यस्य समूह-डी-क्रीडायां पोलैण्ड-विरुद्धं फ्रांस्-देशस्य संघर्षात् पूर्वं लेस्-ब्लूस्-मध्यक्षेत्रस्य Aurelien Tchouameni-इत्यनेन कप्तानस्य Kylian Mbappe-इत्यस्य चोटस्य विषये प्रमुखं अपडेट् दत्तम्, आक्रमणकारी च तेषां आगामि-क्रीडायां क्रीडितुं इच्छति इति च अवदत् प्रतियोगिता।

यूरो २०२४ इत्यस्मिन् आस्ट्रिया-विरुद्धे मेलने एमबाप्पे इत्यस्य नासिका भङ्गः जातः इति कारणेन क्रीडायाः ८६ तमे मिनिट् मध्ये महती आघातः अभवत् । एमबाप्पे तत्क्षणमेव क्षेत्रात् बहिः निष्कासितः, तस्य स्थाने ओलिवियर गिरोड् आस्ट्रियाविरुद्धं कृतवान् ।

एमबाप्पे इत्यस्य चोटस्य अनन्तरं बहवः समाचाराः प्रकाशिताः यत्र उक्तं यत् फ्रांसदेशस्य अन्तर्राष्ट्रीयः खिलाडी आगामिषु १५ क्रीडासु अङ्गीकृतः भविष्यति। फ्रान्सदेशस्य पूर्वं नेदरलैण्ड्-देशस्य विरुद्धं क्रीडने एमबाप्पे बेन्चे आसीत् किन्तु क्रीडायाः समये निमेषाः न प्राप्ताः ।

त्चौमेनी सर्वान् संशयान् स्वच्छं कृत्वा अवदत् यत् एमबाप्पे फ्रान्सदेशस्य अग्रिमक्रीडां कर्तुं उत्सुकः अस्ति। फ्रांसदेशस्य मध्यक्षेत्रस्य खिलाडी अपि अवदत् यत् तस्य कप्तानः मुखौटं धारयितुं अभ्यस्तः अस्ति।

त्चौमेनी अपि एमबाप्पे इत्यस्य प्रशंसाम् अकुर्वत्, २५ वर्षीयः सः क्रीडन् फ्रान्स्-देशस्य कृते क्षेत्रे बहु किमपि आनेतुं शक्नोति इति च अवदत् ।

"अहं मन्ये सः अग्रिम-क्रीडां कर्तुम् इच्छति। तस्य मुखौटम्? सः अभ्यस्तः अस्ति। सः तत् विना क्रीडितुं रोचते, परन्तु डॉक् तस्मै विकल्पं न दास्यति! यदा सः क्षेत्रे भविष्यति तदा सः अस्मान् आनयिष्यति a lot of things" इति त्चौमेनि इत्यस्य उद्धृतं गोल डॉट कॉम् इत्यनेन उक्तम् ।

एमबाप्पे २०१७ तमे वर्षे अन्तर्राष्ट्रीयपदार्पणं कृतवान् तदनन्तरं सः ८० मेलनानि क्रीडित्वा लेस् ब्लूस्-क्लबस्य कृते ४७ गोलानि कृतवान् । अधुना एव पेरिस् सेण्ट् जर्मेन् (PSG) इत्यस्मात् निःशुल्कस्थानांतरणार्थं रियलमेड्रिड्-क्लबस्य सदस्यत्वेन एमबाप्पे-इत्यनेन आश्चर्यजनकं कदमः कृतः ।

प्रथमे अर्धे स्वगोलस्य साहाय्येन आस्ट्रिया-देशं १-० इति स्कोरेन पराजित्य फ्रान्स-देशस्य यूरो २०२४-क्रीडायाः महान् आरम्भः अभवत् । परन्तु एमबाप्पे-रहितस्य फ्रान्स्-देशस्य पूर्वस्मिन् स्पर्धायाः मेलने नेदरलैण्ड्-देशेन सह अंकं साझां कर्तव्यम् आसीत् ।

सम्प्रति लेस् ब्लूस् द्वयोः क्रीडायोः एकं जित्वा चतुर्भिः अंकैः सह समूह डी क्रमाङ्के द्वितीयस्थाने स्थितः अस्ति । ते स्वस्य आगामि-क्रीडायां विजयं प्राप्तुं यूरो-२०२४-क्रीडायाः नक-चरणस्य योग्यतां प्राप्तुं च उत्सुकाः भविष्यन्ति ।