नवीदिल्ली [भारत], दिल्लीनगरस्य पटियाला हाउसन्यायालयेन मंगलवासरे जेलस्थस्य कश्मीरीनेता शेख अब्दुलरशीदस्य, यः रशीद-इञ्जिनीयरः इति अपि प्रसिद्धः, तस्मै ५ जुलै-दिनाङ्के संसदसदस्यत्वेन शपथं ग्रहीतुं द्वौ घण्टां यावत् हिरासत-पैरोल्-अनुदानं दत्तम्।

रशीदः बारामुल्लासीटतः स्वतन्त्रप्रत्याशीरूपेण निर्वाचितः, सः हाले लोकसभानिर्वाचनेषु राष्ट्रियसम्मेलनस्य नेतारं उमर अब्दुल्लां पराजितवान्।

सः सांसदत्वेन शपथं ग्रहीतुं अन्तरिमजमानतं वा हिरासतपैरोल् वा याचितवान् अस्ति।

विशेष न्यायाधीश चन्दर जित सिंह ने रशीद अभियंता को कुछ शर्तों के अधीन कस्टडी पैरोल प्रदान किया।

"कस्टडी-पैरोल् २ घण्टापर्यन्तं वा कार्यवाहीसमाप्तिपर्यन्तं, यत्किमपि पश्चात् भवति, तदनुमतम् अस्ति। अवधिः यात्रासमयं बहिष्कृतं करोति" इति न्यायाधीशः अवदत्।

"परिचयपत्रस्य निर्माणे पतिपत्न्यः बालकाः च शपथस्य निर्माणे सदस्यताग्रहणे च उपस्थिताः भवेयुः" इति सः अपि अवदत्।

न अभियंता रशीदः दूरभाषं प्राप्तुं शक्नोति न च सम्बन्धिताधिकारिणः विहाय केनापि सह संवादं कर्तुं शक्नोति इति न्यायाधीशः आदेशे अवदत्।

सः अपि कस्यापि विषये मीडियां सम्बोधयितुं वा वक्तुं वा न शक्नोति इति आदेशे उक्तं यत् अभियंता रशीदस्य परिवारजनानां समारोहस्य छायाचित्रं ग्रहीतुं वा पोस्ट् कर्तुं वा अनुमतिः नास्ति।

ततः पूर्वं सोमवासरे राष्ट्रियजागृतिसंस्था रशीद-इञ्जिनीयरस्य ५ जुलै दिनाङ्के संसदे शपथग्रहणस्य अनुमतिं दातुं सहमतिम् अददात्।

परन्तु एनआईए-सङ्घस्य वकिलः न्यायालये अवदत् यत् सहमतिः कतिपयानां शर्तानाम् अधीनः भवेत्, यत्र माध्यमैः सह अन्तरक्रियाः न करणीयः इति।

एनआईए-सङ्घस्य वकिलः जुलै-मासस्य ५ तः ७ पर्यन्तं त्रीणि तिथयः सुझातवान् ।सः अवदत् यत् एतेषु कस्मिन् अपि तिथौ रशीद-इञ्जिनीयरः शपथं ग्रहीतुं शक्नोति।

रक्षावकीलः विख्यात ओबेरोई इत्यनेन उक्तं यत् जुलैमासस्य ५ दिनाङ्कः ठीकः यतः जुलै ६, ७ च अवकाशदिनानि सन्ति।

तस्य वकिलः न्यायालयेन अपि आग्रहं कृतवान् यत् यदि प्रक्रिया प्रचलति तर्हि रशीदस्य परिचयपत्रं सीजीएचएस कार्डं च सज्जीकर्तुं, बैंकखातं उद्घाटयितुं च अनुमतिं ददातु।

वकिलः न्यायालयेन अपि आग्रहं कृतवान् यत् रशीदस्य शपथग्रहणसमये तस्य परिवारजनानां उपस्थितिः अनुमन्यताम्।

राष्ट्रीय अन्वेषणसंस्थायाः दाखिले आतङ्कवित्तपोषणप्रकरणे रशीदः विगतपञ्चवर्षेभ्यः निग्रहे अस्ति।