नवीदिल्ली [भारत], काङ्ग्रेसस्य महासचिवः प्रियङ्का गान्धी वाड्रा गुरुवासरे लोकसभायाः अध्यक्षस्य ओम बिर्ला इत्यस्य उपरि आक्रमणं कृतवती यत् सः काङ्ग्रेसस्य सांसदं दीपेन्द्र हुड्डा इत्यस्य ताडनं कृतवान् तथा च शासकदलस्य सदस्याः सदनस्य असंसदीय-असंवैधानिक-नारा-प्रहारं कर्तुं न स्थगिताः इति दोषं दत्तवती।

लोकसभायाः अध्यक्षः ओम बिर्ला इत्यनेन काङ्ग्रेससदस्यस्य दीपेन्द्र हुड्डा इत्यस्य कतिपयानां टिप्पणीनां विषये ताडनेन अनन्तरं एषा प्रतिक्रिया अभवत् यतः सदनस्य सदस्यत्वेन शपथग्रहणं कृत्वा शशि थरूरः 'जयहिन्दः, जयसम्विधानम्' इति नापं कृतवान्।

अस्मिन् विषये सभापतिं प्रहारं कृत्वा काङ्ग्रेसनेत्री प्रियङ्का गान्धी वाड्रा प्रश्नान् उत्थाप्य पृष्टवती यत् संसदे 'जयसंविधान' इति वक्तुं न शक्यते वा इति।

X इत्यत्र सोशल मीडिया-पोस्ट्-मध्ये नीत्वा सा लिखितवती यत्, "भारतीय-संसदे 'जय-संविधान' इति जपः कर्तुं न शक्यते वा? सत्ताधारिणः जनाः संसदे असंसदीय-असंवैधानिक-नाराः उत्थापयितुं न निवारिताः, परन्तु यदा क... विपक्षस्य सांसदस्य 'जयसंविधान' इति नारावादः कृतः यत् निर्वाचनकाले उत्पन्ना संविधानविरोधी भावना अधुना नूतनं रूपं गृहीतवती, या अस्माकं संविधानं दुर्बलं कर्तुं प्रयतते।

"येन संविधानेन संसदः कार्यं करोति, येन संविधानेन प्रत्येकः सदस्यः शपथं लभते, येन संविधानेन प्रत्येकं नागरिकः जीवनस्य, आजीविकायाः ​​च रक्षणं प्राप्नोति, तस्यैव संविधानस्य विरोधः इदानीं विरोधस्य स्वरं दमनार्थं भविष्यति वा?"

ततः पूर्वं गुरुवासरे लोकसभासत्रे यदा काङ्ग्रेसपक्षेण थरूरस्य शपथग्रहणानन्तरं 'जय सम्विधान' इति नाराः उत्थापिताः तदा ओम बिर्ला इत्यनेन उक्तं यत्, "सः पूर्वमेव संविधानस्य शपथं गृह्णाति" इति, यस्मिन् विषये हुडा (काङ्ग्रेसस्य सांसदः) उक्तवान् यत् भवता अस्मिन् आक्षेपः न कर्तव्यः आसीत्” इति ।

हुडा इत्यस्य वचनस्य प्रतिक्रियारूपेण सभापतिः प्रतिपादितवान् यत् "मया किं आक्षेपः कर्तव्यः वा न कर्तव्यः वा इति विषये किमपि उपदेशं मा ददातु" इति ।

१८ तमे लोकसभायाः प्रथमं अधिवेशनं २४ जून दिनाङ्के आरब्धं, तस्य समापनं जुलैमासस्य ३ दिनाङ्के भविष्यति।राज्यसभायाः २६४ तमे अधिवेशनं २७ जून दिनाङ्के आरभ्य ३ जुलै दिनाङ्के समाप्तं भविष्यति।