नवीदिल्ली [भारत], तेलुगुदेशमपक्षस्य (टीडीपी) सांसद लावु श्रीकृष्णदेवरायलुः आन्ध्रप्रदेशस्य "पुनर्विकासे पुनर्निर्माणे च" सहायतां कर्तुं भारतीयजनतापक्षस्य नेतृत्वे केन्द्रात् सहायतां याचितवान्

सः, लोकसभायां सम्बोधनस्य समये, पोलावरम-परियोजनाय ऋण-मुक्तिं, सहायतां च प्राप्तुं आन्ध्र-प्रदेशस्य सहायतां कर्तुं सम्बन्धित-मन्त्रालयानाम् अपि आग्रहं कृतवान् |.

टीडीपी-सांसदः प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वस्य प्रशंसाम् अपि कृतवान्, आगामिषु पञ्चवर्षेषु टीडीपी एनडीए-संस्थायाः विकासप्रयासे समर्थनं करिष्यति इति च अवदत्।

सोमवासरे लोकसभां सम्बोधयन् देवरायलुः अवदत् यत्, "यथा यथा निर्वाचनप्रक्रिया सम्पन्नं भवति तथा तथा अहं प्रधानमन्त्रिणः सम्माननीयमन्त्रिणां च अनुरोधं करिष्यामि यत् आन्ध्रप्रदेशस्य पुनर्निर्माणं पुनर्निर्माणं च कर्तुं साहाय्यंहस्तं प्रसारयन्तु...अति प्रबलः शब्दः अस्ति यतोहि वयं... द्वयोः विषययोः सम्मुखीभवन्ति” इति ।

सः अवदत् यत् राज्यस्य सम्मुखे द्वौ प्रमुखौ विषयौ स्तः- राजस्वघातः, उच्चऋणभारः च।

"प्रथमः विषयः अस्ति...कोटा, राजस्वघातः यस्य सामना वयं विगतदशवर्षेभ्यः कुर्मः...वयं संघर्षं कुर्मः। वयं वित्तमन्त्रालयं निवेदयामः यत् सः वास्तविकरूपेण राजस्वघातं मुक्तं करोतु, यत् अन्तरं ८- ८-पर्यन्तं मुक्तं भवितुम् अर्हति। १० वर्षाणि पूर्वं" इति टीडीपी-सांसदः अवदत् ।

"द्वितीयसमस्या अस्ति यत् ऋणं वयं १३.५ लक्षकोटिरूप्यकाणां धुनेन सम्मुखीभवामः। यदि ऋणं आधारभूतसंरचनायाः कृते गृह्यते तर्हि कोऽपि समस्या नास्ति। परन्तु आन्ध्रप्रदेशे विशेषतया विगत ५ वर्षेषु यत् समस्या अस्ति तत् ऋणं गृह्यते।" ..कोऽपि नूतनः आधारभूतसंरचना न योजितः" इति सः अजोडत्।

सः पोलावरम् परियोजनायाः कृते केन्द्रीयजलशक्तिमन्त्रालयस्य, अमरावतीनगरे राज्यस्य राजधानीनिर्माणार्थं केन्द्रीय आवासनगरीयकार्यालयस्य च सहायतां याचितवान्।

"वयं इच्छामः यत् जलशक्तिमन्त्रालयः राष्ट्रियपरियोजनां पोलावरामपरियोजनां पश्यतु, या विगत ५ वर्षेभ्यः अनिश्चिततायां स्थिता अस्ति, कोऽपि प्रगतिः न अभवत्। अहं जलशक्तिमन्त्रालयेन अनुरोधं करोमि यत् स्थले स्थितेः आकलनाय नूतनं दलं प्रेषयतु .

"अपि च, वयं इच्छामः यत् आवास-नगर-कार्य-मन्त्रालयः अस्माकं राजधानी अमरावतीं पश्यतु। ३३ एकर-भूमिः कृषकैः निःशुल्कं दत्ता अस्ति...राजधानी-निर्माणस्य अपेक्षा अस्ति। आन्ध्र-प्रदेशः १० वर्षपूर्वं द्विविभाजितः आसीत्, परन्तु।... वयम् अद्यापि राजधानी विना राज्यं चालयामः” इति सः अपि अवदत्।

टीडीपी-सांसदः विगतदशवर्षेषु एनडीए-सर्वकारस्य कार्यप्रदर्शनस्य अपि प्रशंसाम् अकरोत्, देशे अर्थव्यवस्थायां, आधारभूतसंरचनायां च महतीं प्रगतिः कृता इति च अवदत्। संसदे पारितानां केषाञ्चन महत्त्वपूर्णविधानानाम् अपि सः दर्शितवान् ।

देवरायलु, अग्रे पुष्टिं कृतवान् यत् एनडीए-सर्वकारः अस्मिन् एव न स्थगयिष्यति, अधिकानि बृहत्तराणि लक्ष्याणि प्राप्तुं कार्यं करिष्यति च।

"अस्माभिः विगतदशवर्षेषु केचन महत्त्वपूर्णाः विधानाः पारिताः। वयं जीएसटी पारितवन्तः, यस्य बहु आवश्यकता आसीत् यतः राज्येषु अस्माकं करप्रक्रिया अतीव बोझिलः आसीत्। वयं त्रिपुलतलाकं प्रतिबन्धयति इति विधानं, महिलाआरक्षणविधेयकं च आनयामः। वयं त्रीणि आनयामः criminal laws and abrogated Article 370. परन्तु एनडीए अस्मिन् विषये न उपविशति, नूतनानि लक्ष्याणि च निर्धारयिष्यति" इति टीडीपी-नेता अवदत्।

"टीडीपी, एनडीए-साझेदारत्वेन वयं आगामिपञ्चवर्षेषु अस्मिन् प्रयासे भवतः समर्थनं कुर्मः। आन्ध्रप्रदेशः भवद्भिः सह कार्यं कर्तुम् इच्छति। आन्ध्रप्रदेशः अद्यतनविधानसभानिर्वाचनेषु अपि एतत् दर्शितवान्। अस्माभिः प्रतिस्पर्धितानां १७५ आसनानां मध्ये एनडीए १६४ आसनेषु विजयं प्राप्तवान् सीट्।

टीडीपी-भाजपा-जनसेना पार्टी गठबन्धनेन मिलित्वा हाले निर्वाचनं कृत्वा विधानसभायां तथा च आन्ध्रप्रदेशे संसदनिर्वाचने अपि भूस्खलितविजयं पञ्जीकृतम्।

गठबन्धनेन १६४ आसनानि भूस्खलितरूपेण प्राप्तानि, यत्र टीडीपी १३५ आसनानि, जनसेना पार्टी, भाजपा च क्रमशः २१, अष्ट च आसनानि प्राप्तवान् । लोकसभायां अपि गठबन्धनस्य २५ आसनेषु २१ आसनानि प्राप्तानि ।

प्रधानमन्त्रिमोदी नेतृत्वे गतमासे क्रमशः तृतीयं एनडीएसर्वकारं शपथग्रहणं कृतम्। एनडीए २९३ आसनानि प्राप्तवान्, भाजपा स्वयमेव २४० आसनानि प्राप्तवान् । विपक्षस्य INDIA खण्डः २३४ आसनानि प्राप्तवान् ।