नवीदिल्ली, लोकसभायां विपक्षनेता राहुलगान्धी शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन आग्रहं कृतवान् यत् नीट् परीक्षायाः संचालने कथितानां अनियमितानां विषये संसदे "आदरपूर्णा" उत्तमं च चर्चां कुर्वन्तु यतः एतत् देशस्य युवानां विषये वर्तते।

नीट् विषयः दिवसस्य महत्त्वपूर्णः विषयः अस्ति, विपक्षदलाः च अन्यस्मात् पूर्वं चर्चायै ग्रहीतव्या इति सहमताः इति काङ्ग्रेसनेता संसदसङ्कुलस्य पत्रकारैः सह उक्तवान्।

युवानां विषये एषः एव विषयः अस्ति, INDIA-समूहः च एषः एव महत्त्वपूर्णः विषयः इति मन्यते इति सः अवदत् ।

"संसदेन युवानां कृते सन्देशः प्रेषितव्यः यत् छात्राणां चिन्ताम् उत्थापयितुं सर्वकारः विपक्षः च मिलित्वा सन्ति। अहं पीएम मोदी इत्यस्मै आग्रहं करोमि यत् NEET विषये संसदे आदरपूर्णं, उत्तमं चर्चां कुर्वन्तु यतः एतत् देशस्य युवानां विषये वर्तते" इति सः अजोडत्।

एनटीए-द्वारा ५ मे दिनाङ्के राष्ट्रियपात्रता सह प्रवेशपरीक्षा (स्नातक) अथवा NEET-UG इति कार्यक्रमः आयोजितः यस्मिन् प्रायः २४ लक्षं अभ्यर्थिनः भागं गृहीतवन्तः।

जूनमासस्य चतुर्थे दिने परिणामाः घोषिताः, परन्तु तदनन्तरं बिहारादिराज्येषु अन्येषु अनियमितानां अतिरिक्तं प्रश्नपत्रस्य लीकस्य आरोपाः अपि अभवन् ।

शिक्षामन्त्रालयेन विश्वविद्यालयानुदानआयोग-राष्ट्रीयपात्रतापरीक्षा (UGC-NET) तथा NEET (स्नातकोत्तर) परीक्षाः अपि रद्दाः कृताः यतः परीक्षानां "अखण्डतायां क्षतिः अभवत् स्यात्" इति निवेशाः प्राप्ताः।