नवीदिल्ली, काङ्ग्रेसस्य सांसदः मणिकम् टैगोरः रविवासरे उक्तवान् यत् सः लोकसभासभापतिं ओम बिर्ला इत्यस्मै पत्रं लिखितवान् यत् संसदं कवरं कुर्वतां पत्रकारानां उपरि Covid-प्रतिबन्धान् हृतुं आग्रहं कृतवान्।

'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये सः जूनमासस्य २७ दिनाङ्के बिर्ला इत्यस्मै लिखितस्य पत्रस्य प्रतिलिपिं साझां कृतवान् ।

संसद कवर करने वाले पत्रकारों पर Covid प्रतिबन्ध हटने के लिए माननीय @loksabhaspeaker को लिखा। स्थापितानां पत्रकारानां निरोधस्य नामधेयेन प्रतिबन्धः क्रियते। मीडिया-प्रवेशं पुनः स्थापयितुं तेषां योग्यं स्थानं दातुं च समयः अस्ति” इति टैगोरः तस्मिन् पोस्ट्-मध्ये अवदत् ।

बिर्ला इत्यस्मै लिखिते पत्रे सः अवदत् यत् अनेके पत्रकाराः, येषु बहवः दशकाधिकं यावत् संसदं कवरं कुर्वन्ति, ते कोविड्-१९-प्रोटोकॉल-नाम्ना प्रतिबन्धानां सामनां कुर्वन्ति।

"तेषां संसदं प्राप्तुं निवारयन् न केवलं तेषां व्यावसायिककर्तव्येषु बाधां जनयति अपितु जनसामान्यं प्रति समीचीनसूचनायाः प्रवाहं प्रतिबन्धयति। अस्माकं राष्ट्रस्य लोकतान्त्रिक-आचारस्य संरक्षणस्य हिताय सर्वेषां मान्यताप्राप्तानाम् संवाददातृणां कार्यवाही-प्रसारणस्य अनुमतिः अत्यावश्यकी अस्ति विना किमपि बाधकं" इति काङ्ग्रेस-सांसदः पत्रे अवदत्।

"अहं भवद्भ्यः आग्रहं करोमि यत् वर्तमानप्रतिबन्धानां पुनर्विचारं कृत्वा सर्वेषां मान्यताप्राप्तानाम् पत्रकारानां पूर्णप्रवेशस्य अनुमतिं ददातु। एतादृशेन कदमेन स्वतन्त्रपत्रिकायाः ​​प्रति अस्माकं प्रतिबद्धतां सुदृढा भविष्यति तथा च अस्माकं लोकतन्त्रं दृढं पारदर्शकं च तिष्ठति इति सुनिश्चितं करिष्यति" इति टैगोरः अजोडत्।