बुधवासरे राष्ट्रपतिभाषणस्य धन्यवादप्रस्तावे राज्यसभायां प्रथमभाषणे झाः २००५ तमे वर्षे काङ्ग्रेसनेतृत्वेन संविधानं कथं विकृतवान् इति विस्तरेण उक्तवान्।

सः अवदत्, "भारतस्य राष्ट्रपतिना स्वभाषणे आपत्कालस्य विषये चर्चा कृता, तस्य च बृहत्तमं युद्धक्षेत्रं बिहारः आसीत् । जयप्रकाशनारायणस्य नेतृत्वे कुलक्रान्तिकान्दोलनस्य आरम्भः अभवत् । १९७५, १९७५ तमे वर्षे देशे आपत्कालः आरोपितः । परन्तु सदनस्य तलस्य उपरि द्वौ विषयौ सूचयितुम् इच्छामि, २००५ तमे वर्षे केन्द्रे यूपीए-सर्वकारः आसीत्, तस्मिन् समये फेब्रुवरीमासे बिहारे विधानसभानिर्वाचनं जातम् , नीतीशकुमारः बिहारविधानसभायां बहुमतं प्राप्तुं सफलः अभवत्, तदानीन्तनः बुतासिंहः बिहारस्य राज्यपालः आसीत् सः तत्कालीनः राष्ट्रपतिः (ए.पी.जे. अब्दुलकलाम) मास्कोनगरे आसीत् .पत्रं बिहारस्य राज्यपालं प्रति फैक्सद्वारा प्रेषितम्, बिहारे च राष्ट्रपतिशासनं आरोपितम्।

सः तत्कालीनौ घटनाद्वयं दर्शितवान् । केन्द्रीयकानूनमन्त्री हंसराजभारद्वाजस्य उद्धृत्य सः अवदत् यत् भारद्वाजः स्ववक्तव्ये दर्शितवान् यत् २००५ तमे वर्षे बिहारे राष्ट्रपतिशासनं प्रवर्तयितुं सर्वोच्चन्यायालयात् अनुकूलं आदेशं प्राप्तुं मनमोहनसिंहसर्वकारस्य प्रचण्डदबावः अस्ति जदयू भाजपा च संयुक्तसर्वकारस्य सत्तां न आगच्छन्तु इति। भारद्वाजः अवदत् यत् अनुकूलनिर्णयं प्राप्तुं प्रकरणस्य विषये संविधानपीठस्य प्रमुखं मुख्यन्यायाधीशं वाई.के.सब्बरवालं मिलितवान्।”

झाः अवदत् यत्, “पञ्च न्यायाधीशानां पीठिका राष्ट्रपतिशासनस्य आरोपणं अनुच्छेदस्य ३५६ इत्यस्य दुरुपयोगः इति, राज्यपालस्य बुटासिंहस्य प्रतिवेदनस्य आधारेण स्पष्टतया राजनैतिकप्रेरितं च इति मन्यते स्म।

हंसराजभारद्वाजस्य पुनः उद्धरणं कुर्वन् झाः अवदत् यत् – “पूर्वकानूनमन्त्री हंसराजभारद्वाजः स्ववक्तव्ये उक्तवान् यत् न्यायमूर्तिः सब्बरवालः तस्य परिवारमित्रः अस्ति किन्तु सः कठोरः न्यायाधीशः अस्ति तथा च सः अस्मिन् विषये किमपि अनुग्रहं याचयितुम् साहसं न संग्रहीतुं शक्तवान् यदा वयं स्मः एकं काफीकपं पिबितुं तम् अमिलत्” इति ।

“तदा भाजपानेता अरुणजेटली बिहारे राष्ट्रपतिशासनस्य विषये आक्षेपं कृतवान्” इति झाः अवदत्।

संजय झाः तत्कालीनराष्ट्रपति एपीजे अब्दुल कलाम इत्यनेन लिखितस्य “The Turning Point” इति पुस्तकस्य किञ्चित् सामग्रीं अपि उल्लेखितवान् ।

“निर्णयः ज्ञातमात्रेण (बिहारे राष्ट्रपतिशासनस्य विषये) अहं त्यागपत्रं लिखित्वा तत्कालीनस्य उपराष्ट्रपतिं भैरोनसिंहशेखावतस्य कृते प्रेषयितुं प्रवृत्तः आसम्, यः अनुभवी राजनेता, वकीलः च आसीत्। सः तस्मिन् समये देशात् दूरम् आसीत् । एतस्मिन्नन्तरे प्रधानमन्त्री मनमोहनसिंहः अन्यस्याः चर्चायै मां द्रष्टुम् इच्छति स्म । अपराह्णे मम कार्यालये वयं मिलितवन्तः। चर्चां समाप्तं कृत्वा अहं राष्ट्रपतिपदात् त्यागपत्रं दातुं निश्चितवान् इति उक्त्वा तस्मै पत्रं दर्शितवान्। पत्रं दृष्ट्वा एव प्रधानमन्त्री विक्षिप्तः अभवत् । दृश्यं मार्मिकम् आसीत्, अहं तस्य वर्णनं कर्तुम् न इच्छामि। प्रधानमन्त्री मनमोहनसिंहः प्रार्थितवान् यत् अहम् अस्मिन् कठिने काले एतत् न कर्तव्यम् इति। तस्य परिणामेण एतादृशी परिस्थितिः सृजति यत् सर्वकारः अपि पतति इति सः अवदत्। अतः अहं त्यागपत्रं न दत्तवान्” इति झाः तत्कालीनराष्ट्रपति एपीजे अब्दुलकलामस्य पुस्तकात् उद्धृत्य अवदत्।

"अधुना, ते संविधानपुस्तकेन ​​सह भ्रमन्ति, यदा यूपीए-सर्वकारस्य विधिमन्त्री राष्ट्रपतिभवनं गत्वा रात्रौ बिहारे राष्ट्रपतिशासनस्य हस्ताक्षरं गृहीतवान्। सर्वे जानन्ति स्म यत् तस्मिन् समये कोऽपि सर्वकारं चालयति स्म। महाशक्तिः कः आसीत्।" तथा बिहारे राष्ट्रपतिशासनं आरोपितवान्" इति झाः अवदत्।