सोमवासरे प्रातःकाले सुरक्षापरिषदः सत्रस्य आरम्भे मोजाम्बिकस्य संयुक्तराष्ट्रसङ्घस्य राजदूतः पेड्रो कोमिस्सारिओ अफोन्सो, यः सभायाः अध्यक्षः अभवत्, सः सुरक्षापरिषदः कक्षे उपस्थितानां सर्वेषां कृते आह यत् ते स्थातुं एकं निमेषं मौनम् आचरन्तु, दुःखदजीवनहानिः कृते च thei परिवारेभ्यः इराणस्य जनानां च शोकसंवेदनाः सहानुभूतिश्च प्रस्तुताः इति सिन्हुआ समाचारसंस्थायाः समाचारः।

सः अवदत् यत् मौनस्य निमेषः रूस-चीन-अल्जीरिया-देशैः याचितः अस्ति।