वक्तव्ये उक्तं यत्, “वर्तमानं भ्रमणं, यत् एण्टोनियो गुटेरेस् इत्यस्य गणराज्यस्य द्वितीयं भ्रमणम् अस्ति, तत् 'उज्बेकिस्तान-२०३०' रणनीत्याः परिधिमध्ये प्रचलति अपरिवर्तनीयसुधारस्य कृते संयुक्तराष्ट्रसङ्घस्य पूर्णसमर्थनस्य साक्ष्यं ददाति।

सोमवासरे वार्तायां द्वयोः नेतारयोः वैश्विकक्षेत्रीयसुरक्षा, स्थिरता, स्थायिविकासः च इत्यादीनां विषयेषु चर्चा अभवत् इति सिन्हुआ-समाचारसंस्थायाः समाचारः।

ते उज्बेकिस्तान-संयुक्तराष्ट्रयोः मध्ये बहुपक्षीयसहकार्यस्य विस्तारं कर्तुं अपि केन्द्रीकृतवन्तः तथा च सततविकासलक्ष्याणां प्राप्तेः उद्देश्यं कृत्वा संयुक्तपरियोजनानां प्रगतेः समीक्षां कृतवन्तः।

तदतिरिक्तं वर्तमानराष्ट्रीयक्षेत्रीयस्थितीनां विषये द्वयोः नेतारयोः विचारविनिमयः अभवत् । राष्ट्रपतिः अन्तर्राष्ट्रीयसुरक्षां स्थिरतां च प्रवर्धयितुं, संयुक्तराष्ट्रसङ्घस्य तस्य मुख्याङ्गानाम् च सुधारं कर्तुं, अस्मिन् वर्षे न्यूयॉर्कनगरे भविष्यस्य शिखरसम्मेलनस्य आयोजनं कर्तुं च महासचिवस्य उपक्रमानाम् समर्थनं प्रकटितवान्।

संयुक्तराष्ट्रसङ्घस्य प्रेससेवायाः अनुसारं गुटेरेस् सम्प्रति २९ जूनतः ७ जुलैपर्यन्तं मध्य एशियादेशानां भ्रमणं कुर्वन् अस्ति ।भ्रमणस्य भागत्वेन सः गुरुवासरे आस्तानानगरे शङ्घाईसहकारसङ्गठनस्य शिखरसम्मेलने भागं गृह्णीयात्।

गुटेरेस् अन्तिमवारं २०१७ तमे वर्षे मध्य एशियायाः भ्रमणं कृतवान् ।