बुधवासरे प्रकाशितस्य आफ्रिकाविकासनीतिसंस्थायाः (AFIDEP) नूतनस्य अध्ययनस्य अनुसारं महाद्वीपस्य जनसंख्यां स्थिरीकर्तुं जलवायुपरिवर्तनस्य, प्रदूषणस्य, जैवविविधतायाः हानिस्य च त्रिगुणग्रहसंकटस्य वशीकरणस्य कुञ्जी भवितुम् अर्हति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

शोधदलेन ज्ञातं यत् अस्य जनसंख्यायाः वार्षिकदरेण २.५ प्रतिशतं वृद्धिः भवति, अतः उपसहारा-आफ्रिकादेशः वैश्विक-ग्रीनहाउस-वायुनां ३ प्रतिशतात् न्यूनं उत्सर्जनं कृत्वा अपि जलवायु-आघातानां कृते दुर्बलः इति दृश्यते

२१०० तमे वर्षे १० सर्वाधिकजनसंख्यायुक्तेषु देशेषु पञ्च आफ्रिकादेशे भविष्यन्ति इति एएफडीईपी-विशेषज्ञाः अवदन्, भू-उपयोग-परिवर्तनेन सह तीव्र-आर्थिक-वृद्ध्या ऊर्जा-आदि-सम्पदां च वर्धिता माङ्गलिका च कार्बन-उत्सर्जनं वर्धयितुं शक्नोति इति च अवदन्

"एते देशाः पाश्चात्यदेशानां ऐतिहासिकदृष्ट्या अस्थायिमार्गान् अनुसरणं कर्तुं शक्नुवन्ति" इति ते आधुनिकगर्भनिरोधकप्रवेशद्वारा महाद्वीपे जन्मदरं न्यूनीकर्तुं नीतयः प्रवर्तयितुं आग्रहं कृतवन्तः।

अस्य शोधस्य नेतृत्वं विकासनीतिनिदेशकेन एएफडीईपी-संस्थायाः प्रमुखेन मलावी न्योवानी मडिसे इत्यनेन कृतम्, यया तीव्रजनसंख्यावृद्धेः आफ्रिकादेशस्य वर्धमानजलवायुसंकटस्य च सम्बन्धस्य न्यूनानुमानं न कर्तव्यमिति बोधितम्।

"पूर्व औद्योगिकराष्ट्रेषु उपभोगप्रतिमानस्य परिष्कारस्य अपेक्षया उत्सर्जनस्य न्यूनीकरणाय प्रसवस्य न्यूनीकरणं तर्कतः सरलतरं अधिकप्रभाविणी च रणनीतिः अस्ति" इति सा अजोडत्

अध्ययनेन एतदपि उल्लेखितम् यत् विकाससहायतायां द्रुतगतिना वर्धमानानाम्, निर्धनराष्ट्रेषु स्थायिकृषि, नवीकरणीय ऊर्जा, परिवारनियोजने च निवेशस्य प्राथमिकता भवितव्या।