दीक्षा राठौर द्वारा

नवीदिल्ली [भारत], यथा यथा तालिबान् अफगानिस्तानस्य उपरि स्वस्य धारणाम् अधिकं प्रबलं भवति तथा तथा देशस्य महिलाः अस्य वास्तविकतायाः सह शान्तिं कृतवन्तः यत् कट्टरपंथी समूहः तेषां प्रति तेषां दृष्टिकोणं मृदु न करिष्यति।

अफगानिस्तानस्य मानवाधिकारकार्यकर्ता, पश्ताना दुर्रानी अफगानिस्तानस्य महिलानां कृते कथं बहु परिवर्तनं न जातम् इति गभीरं गच्छति, यतः ते शिक्षां प्राप्तुं, रोजगारं च प्राप्तुं स्वस्य मौलिकानाम् अधिकाराणां कृते युद्धं कुर्वन्ति एव।२७ वर्षीयः अयं प्रतिपादयति यत् इदानीं वास्तविकतां प्राप्तुं समयः अस्ति तथा च २०२१ तमे वर्षे अमेरिकादेशात् पुनः नियन्त्रणं गृहीतस्य परिचर्याकर्ता तालिबान्-सर्वकारस्य परिवर्तनस्य अपेक्षां न कर्तुं, यतः "एतत् न भविष्यति" इति

"एकं वस्तु मया सर्वदा उत्सुकः आसीत् तथा च अहं कठिनमार्गेण अवगच्छामि ज्ञातवान् च, अवश्यं, अस्ति यत् कोऽपि अस्मान् उद्धारयितुं आगत्य न गच्छति। अपि च अहं मन्ये यत् एषः समयः अस्ति यदा वयं सर्वे तत् स्वीकुर्मः तथा च वयं बृहत्तराः अन्तर्राष्ट्रीयसंस्थाः अपेक्षितुं त्यजामः अस्माकं कृते कुरुत एएनआई एकस्मिन् अनन्यसाक्षात्कारे।

पश्ताना, यः शिक्षाविदः अपि अस्ति, सः LEARN Afghanistan इति तृणमूलसङ्गठनस्य स्थापनां कृतवान् यत् देशस्य प्रथमस्य डिजिटलविद्यालयजालस्य निर्माणे साहाय्यं कृतवान्, सः अवदत् यत् एतादृशे समये यदा महिलाः शिक्षां न प्राप्नुवन्ति, तथा च सार्वजनिकस्थानेषु तेषां उपस्थितिः न्यूनीकृता भवति, तदा एतत् निरपेक्षं भवति लचीलापनं यत् तान् स्थास्यति।"अहं मन्ये यत् एकं वस्तु मम छात्राणां, अहं केन सह कार्यं करोमि वा शिक्षकाणां कृते अपेक्षयामि, तत् वयं सर्वे तत् ज्ञातवन्तः, यत् अस्माभिः लचीलाः भवितुम् अर्हन्ति। वयं यत् कुर्मः तस्मिन् विषये स्मार्टाः भवितुम् अर्हति। अस्माभिः मनसि भवितव्यम् what we do.

"वयं निरन्तरं शिक्षणं करिष्यामः। वयं विद्यालयं गच्छामः। अफगानिस्तानस्य कृते यत् श्रेष्ठं इति वयं मन्यामहे तत् निरन्तरं करिष्यामः। यदा समयः सम्यक् भविष्यति तदा अहं निश्चयेन जानामि यत् देशः स्वीकुर्यात् तेषां कन्याः" इति कार्यकर्त्री आभासीरूपेण कृते साक्षात्कारे अवदत्।

इदं ज्ञातव्यं यत् दोहानगरे संयुक्तराष्ट्रसङ्घस्य आयोजितायाः तृतीयायाः सभायाः कोणे च यः कार्यक्रमः प्रथमवारं तालिबान्-सङ्घस्य सहभागिताम् द्रक्ष्यति, तस्मिन् कार्यक्रमे महिलानां नागरिकप्रतिनिधिनां च बहिष्कारस्य वैश्विकरूपेण विशालः आक्रोशः उत्पन्नः अस्ति।कतारदेशे जूनमासस्य ३० दिनाङ्के आरभ्यमाणे द्विदिनात्मके वार्तायां संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन "दोहाप्रक्रिया" इति उल्लिखितायाः आरम्भात् प्रथमवारं तालिबान्प्रतिनिधिभिः सह अमेरिकासहितस्य प्रायः द्विदर्जनदेशानां दूताः संवादं करिष्यन्ति २०२३ ।

आगामिदोहा-समागमस्य विषये पृष्टा पश्ताना अवदत् यत् इदानीं तस्याः अपेक्षाः अवशिष्टाः नास्ति इति।

"अहं संयुक्तराष्ट्रसङ्घतः किमपि न अपेक्षयामि इतः परम्। अहं अनुभवामि यत् एतत् बोगस् अस्ति। अहं अनुभवामि यत् एतत् नकली अस्ति। अहं मन्ये एते जनाः सन्ति येषां करियरः अस्ति ये अफगानिस्तानात् बहिः करियरं कर्तुं प्रयतन्ते। यतः एषा केवलं अन्यः रेखा अस्ति यत्र भवान् द्रष्टुं शक्नुवन्ति, अहो, अहं अफगानिस्तानदेशे कार्यं कृतवान् ततः भवन्तः तस्य उपयोगं अन्यं कार्यं वा पदोन्नतिं वा यत्किमपि प्राप्तुं शक्नुवन्ति, तथा च जनाः भवन्तं badass इति वक्तुं शक्नुवन्ति संयुक्तराष्ट्रसङ्घः अन्येषां बृहत्संस्थानां इव एकः नकली अस्ति ये अफगानिस्तानस्य उपरि उपयोगं कुर्वन्ति धनं च कुर्वन्ति . ठीकम् अफगानिस्तानस्य महिलानां बहिष्कारः यतः ते पर्याप्तशिक्षिताः सन्ति, यतः ते केचन मासाः अफगानिस्तानदेशे निवसन्ति स्म अधुना ते सर्वे अफगानिस्तानीयाः सन्ति" इति सा अवदत्।संयुक्तराष्ट्रसङ्घस्य महिलाभेदस्य उन्मूलनसमित्या शुक्रवासरे विज्ञप्तौ दोहानगरे आगामिसमागमात् महिलानां बालिकानां च बहिष्कारस्य विषये गभीरा चिन्ता प्रकटिता।

समितिः एतेषु चर्चासु महिलानां बालिकानां च सक्रियरूपेण प्रत्यक्षतया च समावेशस्य आह्वानं करोति ये वैश्विकरूपेण महिलानां अधिकारेषु गम्भीरतमसंकटस्य विषये सन्ति।

"दोहा-चर्चायां महिला-मानवाधिकार-रक्षकाणां सहितं अफगानिस्तान-नागरिक-समाजं सार्थक-प्रतिभागिनां रूपेण समावेशयितुं असफलतायाः कारणात् महिलानां बालिकानां च अधिकाराः अपर्याप्तरूपेण सम्बोधिताः भविष्यन्ति। एतत् CEDAW-सम्मेलनस्य, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावानां 1325 इत्यस्य च विरोधाभासः भविष्यति महिलाशान्तिः २७२१ च" इति वक्तव्ये पठितम् ।CEDAW इति महिलानां विरुद्धं सर्वेषां प्रकारस्य भेदभावस्य उन्मूलनसन्धिस्य अर्थः ।

इदानीं पश्ताना कथयति यत् अफगानिस्तानस्य महिलाः न केवलं मानवअधिकारस्य मानवीयकायदानानां च उल्लङ्घनस्य विरुद्धं युद्धं कुर्वन्ति, अपितु कार्यस्य शिक्षायाः च प्रवेशं न प्राप्नुवन्ति इति विरुद्धं युद्धं कुर्वन्ति, एतान् बाधान् अतितर्तुं ते निरन्तरं सृजनात्मकान् उपायान् कल्पयन्ति।

परन्तु ते अपि स्वस्य परिचयस्य कृते युद्धं कुर्वन्ति यत् सा अफगानिस्तानस्य महिला अस्ति यस्याः विषये वैश्विकरूपेण चर्चा क्रियते यत् सा शारीरिकरूपेण तत्र न भवति।"अतः अहं मन्ये इदानीं, अफगानिस्तानस्य महिलाः केवलं मानवीयदुरुपयोगस्य अथवा मानवअधिकारस्य उल्लङ्घनस्य अग्रणीयुद्धं न कुर्वन्ति, यत् विद्यालयं प्राप्तुं असमर्थाः, कार्याणि प्राप्तुं असमर्थाः, तान् प्राप्तुं नवीनमार्गान् कल्पयितुं च प्रयतन्ते। परन्तु ते अपि एकप्रकारेन स्वस्य परिचयस्य कृते युद्धं कुर्वन्ति यथा अफगानिस्तानस्य महिला यस्याः उपस्थितिः विना सम्पूर्णे विश्वे चर्चा क्रियते ततः तदतिरिक्तं अहं मन्ये अफगानिस्तानस्य महिलाः अपि अफगानिस्तानस्य इस्लामिक-अफगानिस्तान-परिचयस्य कृते युद्धं कुर्वन्ति सामान्यतया, यतः तालिबान् इदानीं यत् वदन्ति तत् अस्ति, अहो, इस्लामः एतत् वदति, परन्तु इस्लामः एतत् वदति अतः अफगानिस्तानस्य महिलाः अपि धार्मिकयुद्धं कुर्वन्ति, ततः तस्मिन् एव काले, वयं युद्धं कुर्मः तादात्म्ययुद्धं यत्र जनाः इव सन्ति, अहो, सांस्कृतिकरूपेण, अफगानिस्तानीयाः स्वबालिकाः शिक्षिताः न इच्छन्ति" इति कार्यकर्ता वदति।

पश्ताना अफगानिस्तानस्य नारीवादी, कार्यकर्ता, शिक्षाविदः च अस्ति । २१ वर्षे सा स्वपरिवारस्य नेता अभवत्, देशस्य प्रथमं डिजिटलविद्यालयजालं LEARN Afghanistan इति संस्थां च स्थापितवती । तालिबान्-अधिग्रहणस्य कारणेन बलात् निर्वासनं कृत्वा अपि सा अफगानिस्तान-देशस्य शतशः बालिकानां कृते निरन्तरं शिक्षां प्रदाति । साहसेन प्रसिद्धा दुर्रानी टीवी-रेडियो-भाष्यकारा अस्ति, तस्याः कथा च पीबीएस, बीबीसी, इत्यादिभिः प्रसारिता अस्ति ।

९० तमे दशके तालिबान्-सङ्घस्य, २०२१ तमस्य वर्षस्य अगस्तमासे काबुल-नगरे सत्तां व्याप्तस्य तालिबान्-२.०-इत्यस्य च मध्ये अन्तरं उद्धर्तुं पृष्टः सति पश्ताना अवदत् यत् "तालिबान्-सङ्घस्य विषये केवलं ते एव परिवर्तनं जातम्" इति उत्तमं आङ्ग्लभाषां वक्तुं शक्नोति।""तदतिरिक्तं अहं मन्ये तालिबान्-सङ्घः तस्य मूलं बहुधा समानं वस्तु अस्ति। तदा तेषां देशस्य हिताय नीतयः नासीत्, अधुना तेषां नीतयः नास्ति। ते तदा स्त्रियः द्वेष्टि स्म, ते इदानीं अन्यस्मात् अपेक्षया अधिकं महिलानां द्वेषं कुर्वन्ति, ते इदानीं मानवअधिकारस्य दुरुपयोगं कुर्वन्ति अतः अहं न मन्ये यत् तेषां मूल्ये अधिकं परिवर्तनं जातम्" इति अफगानिस्तानस्य कार्यकर्तारः वदति।

तालिबान्-सङ्घस्य अन्तरिम-शासनस्य अधीनस्थानां अफगानिस्तान-महिलानां, बालिकानां, स्थितिः दृष्ट्वा आतङ्किता सा वदति यत् देशे महिलाः केवलं कस्यचित् कार्यस्य कृते न युद्धं कुर्वन्ति, अपितु तस्य नेतृत्वमपि कुर्वन्ति इति।

"ते अपि सन्ति ये वस्तुतः अस्य विषयस्य निवारणार्थं व्यावहारिकमार्गान् कल्पयन्ति, भवन्तः जानन्ति, सामान्यतया। परन्तु सर्वं सर्वं, अहं मन्ये यत्, भवन्तः जानन्ति, जगत् कथयति इति द्रष्टुं निराशाजनकं निराशाजनकं च अस्मान्, परन्तु अस्माभिः विना" इति सा अपि वदति।अफगानिस्तानदेशे यत् घटितं तस्य बहुमतस्य दोषी पश्चिमदेशः एव इति अपि सा रेखांकितवती, परन्तु तदर्थं अफगानिस्तानस्य राजनेतारः अपि उत्तरदायी भवेयुः इति।

"मम विचारेण सामान्यतया अफगानिस्तानदेशे यत् घटितं तस्य बहुमतस्य दोषी पश्चिमदेशः एव। मम अभिप्रायः अस्ति यत् वयं वास्तविकाः भवेम। अफगानिस्तानदेशे पाश्चात्यसंस्थाभिः बहु भ्रष्टाचारः सक्षमः अभवत्। बहुजनाः ये पूर्वमपि मानवअधिकारस्य दुरुपयोगं कुर्वन्ति स्म then were enabled by the western bodies in general but then again, at the same time, अहं मन्ये यत् एतत् अफगानिस्तानस्य अभिजातवर्गस्य, राजनेतानां वा राजनैतिकशक्तीनां वा उत्तरदायित्वं आसीत् ये बहु उत्तमं कर्तुं शक्नुवन्ति स्म यतोहि ते जानन्ति स्म यत् ते वैरिणः परिसरे सन्ति , तेषां समीपस्थेषु इरान् पाकिस्तानं च आसीत्, तेषां समुदायेन देशेन च उत्तमं कर्तुं शक्यते स्म, अद्य च अफगानिस्तानस्य महिलाः मूल्यं ददति स्म।

२०२० तमस्य वर्षस्य फेब्रुवरीमासे अमेरिका-तालिबान्-देशयोः मध्ये २०२१ तमस्य वर्षस्य मे-मासपर्यन्तं अफगानिस्तान-देशात् अन्तर्राष्ट्रीयसैनिकानाम् निवृत्तेः विषये सम्झौते हस्ताक्षरं कृतम् ।२०२१ तमस्य वर्षस्य एप्रिल-मासे नाटो-देशस्य विदेश-रक्षा-मन्त्रिभिः कतिपयेषु मासेषु अफगानिस्तान-देशात् सर्वाणि मित्र-सैनिकाः निष्कासयितुं निर्णयः कृतःअमेरिकी-नाटो-सैनिकैः देशात् निवृत्तिः घोषिता, तालिबान्-सङ्घः प्रमुखनगरेषु आक्रमणं आरब्धवान्, तेषु कतिपयेषु नगरेषु नियन्त्रणं च गृहीतवान् सप्ताहात् न्यूनेन समये तालिबान्-सङ्घः देशस्य ३४ प्रान्तीयराजधानीषु सप्तराजधानीषु गृहीतवान् आसीत् ।

अफगानिस्तानस्य पूर्वराष्ट्रपतिः अशरफघानी देशात् पलायितः, तालिबान्-सैनिकाः २०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के काबुल-नगरस्य नियन्त्रणं कृतवन्तः ।

संयुक्तराष्ट्रसङ्घस्य शरणार्थीनां उच्चायुक्तेन (UNHCR) अफगानिस्तानदेशस्य मानवअधिकारस्य स्थितिः, विशेषतः महिलानां बालिकानां च अधिकारस्य अपि च धार्मिकजातीयानाम् अल्पसंख्याकानां च गम्भीरत्वेन लक्षणं कृतम् अस्ति।अफगानिस्तानस्य प्रति साधारणं अन्तर्राष्ट्रीयदृष्टिकोणं विकसितुं उद्देश्यं कृत्वा संयुक्तराष्ट्रसङ्घः मे, २०२३ तमे वर्षे तालिबान्-सङ्घस्य विना प्रथमं अफगानिस्तानसम्मेलनं (दोहानगरे) आयोजितवान्

अस्मिन् वर्षे फरवरीमासे कतारदेशस्य दोहानगरे संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन द्वितीयं अफगानिस्तानसम्मेलनं आहूतम्।