पुणे, पूर्वसांसदः सम्भाजी छत्रपतिः राजू शेट्टी च तथा च निर्दलीयविधायकः बच्चू कडु इत्यनेन गुरुवासरे महायुति (शासकगठबन्धनस्य) विकल्परूपेण परिवर्तनमहाशक्तिः, महाराष्ट्रे च विपक्षस्य एमवीए च गठनस्य घोषणा कृता।

राज्यसभायाः पूर्वसांसदः सम्भाजीछात्रपतिः अवदत् यत् महाराष्ट्रस्य जनाः चञ्चलाः सन्ति, परिवर्तनं इच्छन्ति च।

"राकपाद्वयस्य, शिवसेनाद्वयस्य च उपस्थित्या जनाः भ्रमिताः सन्ति। द्वे गुटाः सत्तायां सन्ति, द्वौ च विपक्षे सन्ति। अत एव वयं परिवर्तनमहाशक्तिं निर्मितवन्तः। अस्याः प्रथमा जनसभा २६ सितम्बर् दिनाङ्के भविष्यति" इति सः उक्तवान्‌।

शिवसेना, राकांपा च क्रमशः जून २०२२ तमे वर्षे जुलै २०२३ तमे वर्षे च विभक्तौ ।

सः अवदत् यत् मराठाकोटा कार्यकर्त्री मनोजजरंगः, वञ्चित बहुजन अघाडी नेता प्रकाश अम्बेडकरः अपि नूतनमोर्चायां सम्मिलिताः भवेयुः।

सम्भाजी छत्रपतिः अवदत् यत् सः जरंगे पाटिल् इत्यनेन सह मिलित्वा राजनैतिकविमर्शं कृतवान्।

"मया तस्मै उक्तं यत् अस्माकं उद्देश्यं समानम् अस्ति। अहं तस्मै अवदम् यत् कस्यचित् पराजयः सुनिश्चितं कर्तुं स्थाने अस्माभिः अस्माकं अभ्यर्थिनः निर्वाचने विजयं प्राप्तुं कार्यं कर्तव्यं येन ते विधानसभायां जनानां चिन्तानां स्वरं प्रकटयितुं शक्नुवन्ति। अस्माकं विश्वासः अस्ति यत् जरङ्गः विजयं प्राप्स्यति अस्माभिः सह सम्मिलितः भवतु" इति सः अवदत्।

नवम्बरमासे महाराष्ट्रे विधानसभानिर्वाचनं सम्भवति।

म.वी.ए.

सत्ताधारी गठबन्धने एकनाथशिण्डे इत्यस्य शिवसेना, भाजपा, अजीतपवार नेतृत्वे राकांपा च सन्ति ।