नवीदिल्ली, कथितेषु स्टॉक-हेरफेरेषु संजीवभसिनस्य भूमिकायाः ​​विषये सेबी-इत्यस्य अन्वेषणस्य समाचारानां मध्ये आईआईएफएल-सिक्योरिटीज-संस्थायाः बुधवासरे उक्तं यत् सः अनुबन्ध-आधारेण सल्लाहकाररूपेण दलाली-गृहेण सह सम्बद्धः अस्ति।

भसिन् विभिन्नेषु व्यापारिकवार्ताचैनलेषु डिजिटलमाध्यममञ्चेषु च प्रसिद्धः मुखः अस्ति, यत्र सः स्टॉकसम्बद्धानां व्यापारविचारानाम् चर्चां करोति ।

एकस्मिन् वक्तव्ये दलालीगृहेन उक्तं यत्, "भसीनः अनुबन्धाधारितरूपेण सल्लाहकाररूपेण IIFL Securities इत्यनेन सह सम्बद्धः आसीत्" इति ।

तस्य कार्यकालः २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तः भवितुम् अर्हति स्म ।किन्तु स्वास्थ्यकारणात् २०२४ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्कात् आरभ्य तस्य अनुबन्धः अकालं विच्छिन्नः इति तत्र उक्तम्।

"भसिन् अस्मान् सेबी इत्यस्य जिज्ञासायाः विषये सूचितवान् परन्तु तस्यैव विवरणं अस्मान् न प्रकाशितम्। अतः वयं टिप्पणीं कर्तुं न शक्नुमः। कृपया ज्ञातव्यं यत् सः IIFL Securities Ltd अथवा अन्यस्य कस्यचित् समूहस्य संचालकमण्डलस्य सदस्यः नासीत् कम्पनी वा सम्बद्धाः वा" इति तत्र उक्तम् ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं सेबी भसिनस्य कथिते विपण्य-हेरफेरस्य भूमिकायाः ​​अन्वेषणं कुर्वन् अस्ति ।