नवीदिल्ली, पीएम गतिशक्तिपरिकल्पनायाः अन्तर्गतं स्थापितेन नेटवर्कप्लानिङ्ग् ग्रुप् (एनपीजी) इत्यनेन मार्ग, रेल, नगरीयपारगमनक्षेत्रेभ्यः पञ्च आधारभूतसंरचनापरियोजनानां मूल्याङ्कनं कृतम् इति वाणिज्य-उद्योगमन्त्रालयेन बुधवासरे उक्तम्।

एतेषां परियोजनानां मूल्याङ्कनं पीएम गतिशक्तिराष्ट्रीयगुरुयोजनायां (एनएमपी) उल्लिखितैः एकीकृतनियोजनस्य सिद्धान्तैः सह संरेखणं कृतम्।

रेलपरियोजनासु येषां मूल्याङ्कनं कृतम् आसीत् तेषु ओडिशानगरे बलराम 'टेन्टुलोई नवीनरेलमार्गः (MCRL Phase II); बुढापंक' लुबुरी नई रेल लाइन (MCRL आउटर कॉरिडोर) ओडिशा तथा लखनऊ मेट्रो रेल परियोजना फेज I-B पूर्व-पश्चिम गलियारा (चरबाग से वसंत कुंज) उत्तर प्रदेश में।

**** .

IIM Nagpur, WCL कार्यकारिणी प्रशिक्षित करने के लिए स्याही सम्झौता

* भारतीयप्रबन्धनसंस्थायाः नागपुरेन बुधवासरे उक्तं यत्, सार्वजनिकक्षेत्रस्य उद्यमेन वेस्टर्न् कोलफील्ड्स् (डब्ल्यूसीएल) इत्यनेन सह मिनीरत्नकम्पनी तथा कोल इण्डिया इत्यस्य सहायककम्पनी सह डब्ल्यूसीएल-कार्यकारीणां प्रशिक्षणार्थं सम्झौतां कृतवान्।

अस्य सहमतिपत्रस्य अन्तर्गतं आईआईएम नागपुरः डब्ल्यूसीएलस्य मध्यमस्तरीयप्रबन्धनकार्यकारीभ्यः स्वपरिसरस्य व्यापकं प्रशिक्षणकार्यक्रमं प्रदास्यति, यत्र नेतृत्वविकासः, रणनीतिकप्रबन्धनं, उद्योगविशिष्टकौशलं च केन्द्रितं भविष्यति इति आईआईएम नागपुरः विज्ञप्तौ उक्तवान्।

डब्ल्यूसीएलस्य अध्यक्षः सह प्रबन्धनिदेशकः जयप्रकाशद्विवेदी अवदत् यत् आईआईएम नागपुरसंकायस्य एषः प्रशिक्षणकार्यक्रमः अस्माकं कार्यकारिणां कौशलं अधिकं निखारयितुं महत्त्वपूर्णां भूमिकां निर्वहति।