नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी जम्मू-कश्मीरं प्रति गच्छन् गुरुवासरे काङ्ग्रेस-पक्षेण भाजपायाः उपरि आक्रमणं कृतम्, तथा च एनडीए-सर्वकारेण केन्द्रक्षेत्रे राजनैतिककार्यकारीणां अधिकारानां उल्लङ्घनस्य प्रयासः कृतः इति आरोपः कृतः।

पीएमः सभायाः कृते श्रीनगरं कटरा च गच्छन् काङ्ग्रेसस्य महासचिवः संचारप्रभारी जयराम रमेशः तस्मै त्रीणि प्रश्नानि अपृच्छत्।

केन्द्रसर्वकारः जे-के-राजनैतिककार्यकारीणां अधिकारानां "उल्लङ्घनस्य प्रयासं" किमर्थं करोति इति सः पृष्टवान्।

जुलाई २०२४ तमे वर्षे गृहमन्त्रालयेन जम्मू-कश्मीर-पुनर्गठन-अधिनियम-२०१९ इत्यस्य अन्तर्गतं नियमेषु संशोधनं कृत्वा पुलिस-अखिलभारतीयसेवा-अधिकारिणः इत्यादिषु महत्त्वपूर्णेषु विषयेषु निर्णयं कर्तुं अधिकाराः दत्ताः, विभिन्नेषु प्रकरणेषु अभियोजनाय केवलं केन्द्रसर्वकाराय प्रतिबन्धाः प्रदत्ताः उपराज्यपालः (एलजी) नियुक्तः इति रमेशः सूचितवान्।

सः अवदत् यत्, "ज एण्ड के राजनैतिककार्यकारीयाः पुलिसिंग् प्रशासनिकशक्तयोः न्यूनीकरणेन गृहमन्त्रालयेन भविष्यस्य जम्मू-कश्मीर-सर्वकारस्य कार्यानुष्ठानेन भृशं सम्झौता कृता अस्ति।"

यदि केन्द्रसर्वकारः जम्मू-कश्मीरस्य जनानां कृते पूर्णराज्यत्वं दातुं निश्छलः अस्ति तर्हि भविष्यस्य राज्यसर्वकारस्य अधिकारेषु किमर्थं सम्झौतां कुर्वन् अस्ति इति सः पृष्टवान्।

रमेशः अपि पृष्टवान् यत् यदि केन्द्रसर्वकारस्य कार्याणि लोकप्रियाः सन्ति तर्हि भाजपा तस्याः प्रॉक्सी च किमर्थम् जे-के-जनेन अङ्गीकृताः भवन्ति।

"यदा २०१९ तमे वर्षे भाजपायाः अनुच्छेदः ३७० निरस्तः बहु धूमधामेण कृतः तदा तेषां तर्कः आसीत् यत् एतानि कार्याणि जम्मू-कश्मीर-जनानाम् मध्ये लोकप्रियाः सन्ति। परन्तु गैर-जैविक-पीएम २०१९ तमस्य वर्षस्य अनन्तरं, २०२४ तमे वर्षे लोकसभा-निर्वाचनपर्यन्तं, जम्मू-कश्मीरस्य भ्रमणं कर्तुं न अस्वीकृतवान् ," इति सः अवदत् ।

भाजपा कश्मीर उपत्यकायां लोकसभानिर्वाचनं कर्तुं न अस्वीकृतवती, तस्य स्थाने स्वस्य प्रॉक्सीभिः स्थापितानां उम्मीदवारानाम् अन्तर्निहितरूपेण समर्थनं कृतवती इति सः दावान् अकरोत्।

"किन्तु त्रयः अपि प्रॉक्सीः दुर्गताः अभवन्, लोकसभायां शून्यं स्कोरं कृत्वा केवलम् एकस्मिन् विधानसभाखण्डे अग्रतां प्राप्तवन्तः। यदि केन्द्रसर्वकारस्य कार्याणि लोकप्रियाः सन्ति तर्हि भाजपा तस्याः प्रॉक्सी च ज एण्ड के जनानां कृते किमर्थं अङ्गीकृताः भवन्ति।" ?" रमेशः अवदत्।

केन्द्रसर्वकारः जे-के-क्षेत्रे निवेशं आकर्षयितुं किमर्थं असमर्थः इति सः पृष्टवान्।

"जम्मू-कश्मीरस्य रियासी-मण्डलस्य सलाल-हैमाना-क्षेत्रे गैर-जैविक-पीएम-सर्वकारेण पर्याप्तं उत्साहः उत्पन्नः, तत् च न्याय्यम् अस्ति क्षेत्रे खननस्य अधिकाराणां कृते नीलामस्य, निवेशकानां पर्याप्तं व्याजं जनयितुं असफलतायाः अनन्तरं" इति सः अवदत्।

२१ शताब्द्याः सर्वाधिकं प्रार्थितखनिजपदार्थेषु लिथियमः अन्यतमः अस्ति, ऊर्जासंक्रमणे च प्रमुखा भूमिका अस्ति इति रमेशः अवदत् ।

वैश्विकरूपेण लिथियमखननाधिकारस्य विश्वसनीयप्रवेशं सुरक्षितुं निवेशकानां त्वरितता अभवत् इति काङ्ग्रेसनेता अजोडत्।

"रेसी-नगरस्य लिथियम-भण्डारे निवेशकानां रुचिं न बाधते इति वित्तीय-अरुचिः न, अपितु क्षेत्रे असफल-सुरक्षा-स्थितिः एव" इति सः अवदत्

जम्मू-कश्मीरे केवलं २०२४ तमस्य वर्षस्य जुलैमासे आतङ्कवादीनां आक्रमणेषु द्वादश सैनिकाः शहीदाः अभवन्, रेसी इत्यनेन एव २०२४ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के नागरिकबसस्य उपरि दुष्टाक्रमणं दृष्टम् इति रमेशः अवदत्।

"अजैविक-पीएम-महोदयस्य तस्य मन्त्रिणां च अगस्त-मासस्य ५ दिनाङ्कात् २०१९ तमस्य वर्षस्य पुनः पुनः सन्देशः अस्ति यत् तस्य कार्याणि जम्मू-कश्मीर-देशस्य सुरक्षा-स्थितिं स्थिरं करिष्यन्ति, क्षेत्रे निवेशाय च फ़िलिप्-प्रदानं करिष्यन्ति। तर्हि तस्य सर्वकारः किमर्थं असफलः अभवत्।" तथा करोतु?" उवाच ।

जम्मू-कश्मीरे निर्वाचनं त्रयः चरणाः भवन्ति। बुधवासरे प्रथमचरणस्य २४ आसनानां मतदानं जातम्। तदनन्तरं द्वितीयचरणस्य २५ सितम्बर् दिनाङ्के २६ आसनानां मतदानं भविष्यति।

तृतीयचरणस्य ४० आसनानां मतदानं अक्टोबर्-मासस्य प्रथमे दिने भविष्यति, मतगणना अक्टोबर्-मासस्य ८ दिनाङ्के भविष्यति।