अन्वेषणस्य प्रकाशनानन्तरं हाउस् आफ् कॉमन्स् इत्यस्मै सम्बोधयन् सुना सोमवासरे अवदत् यत्, "अस्य भयानकस्य अन्यायस्य कृते अहं पूर्णतया निर्विवादतया च क्षमायाचनां कर्तुम् इच्छामि।

सः घोटालेन संक्रमितानां प्रभावितानां च कृते "व्यापकं क्षतिपूर्तिं" दास्यति इति अपि प्रतिज्ञां कृतवान् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

अस्याः योजनायाः सम्पादने यत्किमपि व्ययः भविष्यति, तस्य मूल्यं वयं दास्यामः इति उक्तवान्, तस्याः विवरणं मंगलवासरे दीयते इति च अवदत्।

पूर्वं सोमवासरे २,५२७ पृष्ठानां तीव्र-अनुसन्धानेन निष्कर्षः कृतः यत् ब्रिटेनदेशे दूषित-रक्त-काण्डः, यस्य कारणतः ३,०००-तमेभ्यः अधिकेभ्यः मृत्योः कारणं जातम्, सः "प्रायः, यदि न पूर्णतया, परिहर्तुं शक्यते स्म" इति ।,

प्रतिवेदने उक्तं यत् क्रमिकसरकारैः वैद्यैः च "विफलतायाः सूची" "आपदायाः" कारणं जातम्, यस्मिन् सहस्राणि हीमोफिलिया-आदि-रक्तस्राव-विकार-रोगिणः संक्रमितं रक्तं रक्त-उत्पादं च प्राप्य एच.आई.वी., यकृतशोथ-वायरसेन च संक्रमिताः अभवन् . १९७० तमे वर्षे १९९० तमे दशके प्रारम्भे च ।

"एतावन्तः मृत्योः संक्रमणं च किमर्थम् अभवत् इति अपि आश्चर्यं भवेत्, ये प्रश्नाः अनुत्तरिताः एव सन्ति" इति प्रतिवेदने उक्तम्।

ब्रिटेनस्य राष्ट्रियस्वास्थ्यसेवायाः (NHS) इतिहासे एतत् घोटालं "सर्वतोऽपि दुष्टा चिकित्सा आपदा" इति उक्तम् अस्ति ।

प्रतिवेदने इदमपि प्रकाशितं यत् "मुखस्य रक्षणार्थं व्ययस्य च रक्षणार्थं" सर्वकारेण एनएचएस-संस्थायाः च बहु सत्यं गोपितम् अस्ति।तस्मिन् अपि उक्तं यत् एतादृशं व्याप्तिः अस्मिन् अर्थे न आसीत् यत् मुष्टिभ्यां जनाः कूपं पातयन्ति स्म भ्रमितुं योजनाकृतं षड्यंत्रं, परन्तु तस्य निहितार्थेषु सूक्ष्मतरं, व्यापकतरं, अधिकं दुष्टतरं च प्रकारेण।

अस्मिन् घोटाले अमेरिकादेशात् आयातानां जठरकारकाणां आपूर्तिः अभवत्, यत्र उच्चजोखिमयुक्तानां भुक्तदातृणां रक्तस्य उपयोगः कृतः ।

व्यक्तिभ्यः दूषितं रक्तं रक्तोत्पादं च दत्तं इति परिस्थितेः अन्वेषणार्थं २०१२ तमे वर्षे यूके-व्यापी सार्वजनिकजाँचस्य स्थापनायाः घोषणा सर्वकारेण कृता

२०२२ तमे वर्षे देशस्य संक्रमितरक्तसहायतायोजनासु पञ्जीकृतानां प्रायः ४,००० संक्रमितव्यक्तिनां शोकग्रस्तानां च भागिनानां कृते एकलक्षं ब्रिटिशपाउण्ड् (प्रायः १२७,००० डॉलर) अन्तरिमक्षतिपूर्तिभुगतानं सर्वकारेण कृतम्