रेकजाविक् [आइसलैण्ड्], आइसलैण्ड्-देशस्य प्रधानमन्त्री बजार्नी बेनेडिक्ट्सोन् इत्यनेन सोमवासरे रेकजाविक्-नगरे आध्यात्मिकनेतृत्वेन वैश्विकशान्तिराजदूतस्य च श्रीश्रीरविशङ्करेण सह बैठकः कृता, तथा च व्यक्तिगतसामाजिककल्याणस्य आधाररूपेण मानसिकस्वास्थ्यस्य महत्त्वस्य विषये चर्चा कृता।

आर्ट आफ् लिविंग् इत्यस्य संस्थापकः पीएम बेनेडिक्ट्सोन् च यूरोपस्य वर्तमानस्थितेः विषये अपि चर्चां कृतवन्तौ इति प्रेसविज्ञप्तौ सूचितम्।

श्रीश्रीरविशङ्करस्य स्वागतं आइसलैण्ड्-देशस्य पीएम-बेनेडिक्ट्सन-इत्यनेन कृतम्, तदनन्तरं द्वयोः द्विपक्षीय-समागमः अभवत् ।

"तेषां समागमः यूरोपदेशस्य वर्तमानशान्तिस्थितौ, मानसिकस्वास्थ्यविषयेषु सम्बोधनस्य आवश्यकतायां, सामाजिकसमृद्ध्यर्थं व्यक्तिगतकल्याणं मूलभूतं स्थापयितुं महत्त्वं च केन्द्रितम् आसीत्" इति विज्ञप्तौ उक्तम्।

श्री श्री रविशंकरः आर्ट आफ् लिविंग फाउण्डेशनस्य कार्यस्य विषये साझां कृतवान् यत् व्यक्तिभ्यः तनावात्, तनावात्, चिन्ताभ्यः च मुक्तिं प्राप्तुं समयपरीक्षितानां ध्यानस्य, श्वसनस्य च तकनीकानां उपयोगं करोति, तथा च समग्रं शारीरिकं मानसिकं च कल्याणं सुलभं करोति।

सः अपराधिनां मध्ये हिंसायाः, मादकद्रव्यव्यसनस्य च चक्रं न्यूनीकर्तुं 'ब्रेथ् स्मार्ट' इति कार्यक्रमेन डेन्मार्कदेशे कैदीनां, गिरोहस्य सदस्यानां च पुनर्वासं कथं करोति इति विषये अपि उक्तवान्, यत् आन्तरिकशान्तिं परस्परं परिचर्याभावं च प्रवर्धयति।

समागमस्य भागरूपेण द आर्ट आफ् लिविंग् संस्थापकः अपि जलवायुपरिवर्तनस्य निवारणे आइसलैण्ड्-देशस्य योगदानस्य कृते पी.एम.

श्रीश्रीरविशङ्करः जेनेवानगरे संयुक्तराष्ट्रसङ्घस्य आयोजनेषु सभायाः मुख्यभाषणानां च अनन्तरं, अमेरिकादेशे सार्वजनिककार्यक्रमेषु अधिकं गमनात् पूर्वं च आइसलैण्डदेशं गतः इति विज्ञप्तौ अजोडत्।