कोलम्बो, श्रीलङ्का-मन्त्रिमण्डलेन राष्ट्रपति-संसदयोः कार्याणि स्पष्टतां दत्त्वा संविधानस्य संशोधनस्य कदमः अनुमोदितः, केवलं पञ्चवर्षेषु एव सीमितः इति बुधवासरे सर्वकारेण घोषितम्।

राष्ट्रपतिस्य कार्यकालविषये विवादः तदा उत्पन्नः यदा स्वतन्त्रनिर्वाचनआयोगः अग्रिमराष्ट्रपतिनिर्वाचनस्य मतदानदिनाङ्कं घोषयितुं सज्जः आसीत् ।

उभयोः पदयोः कार्यकालः २०१५ तः १९ तमे संशोधनस्य अनुसारं पञ्चवर्षेभ्यः एव अस्ति तथापि समस्या अनुच्छेद ८३ इत्यस्य उपरि आसीत्, यस्मिन् जनमतसंग्रहेण पञ्चतः षट् वर्षाणि यावत् अवधिः विस्तारयितुं शक्यते इति उक्तम्।

एकः याचिकाकर्ता सर्वोच्चन्यायालयस्य समीपं गत्वा तस्य परिभाषां कर्तुं पृष्टवान् यत् शर्ताः पञ्च वा षड् वर्षाणि वा इति।

अस्मिन् सप्ताहे प्रारम्भे सर्वोच्चन्यायालयेन याचिका अङ्गीकृता यया संविधाने ३०(२) ८३ च मध्ये प्रतीयमानस्य अस्पष्टतायाः विषये निर्णयः याचितः आसीत्, यस्य अर्थः अस्ति यत्, केवलं पञ्चवर्षं भविष्यति।

इदानीं प्रवर्तनीयः संशोधनः अनुच्छेद ८३ (ख) तः उत्पन्नस्य विषयस्य समाधानं कर्तुं प्रयतते यस्मिन् पठ्यते यत्, “......राष्ट्रपतिस्य कार्यकालं वा संसदस्य अवधिः यथा यथा भवति तथा विस्तारयन्तु” वर्तमानकालात् पञ्चवर्षेभ्यः अधिकं यावत् षष्टं।

पुलिसैः, सर्वकारीयमुद्रकेन च सह प्रारम्भिकव्यवस्थां कृत्वा निर्वाचनआयोगस्य प्रमुखः आरएमएल रत्नाके मंगलवासरे अवदत् यत् राष्ट्रपतिनिर्वाचनस्य तिथिः मासस्य अन्ते यावत् घोषितुं शक्यते।

आयोगेन पूर्वं घोषितं यत् १६ सेप्टेम्बर् तः अक्टोबर् १७ पर्यन्तं निर्वाचनं भविष्यति।