कोलम्बो, श्रीलङ्कादेशः दीर्घकालीनवार्तालापानन्तरं अन्तर्राष्ट्रीयसार्वभौमबन्धकधारकैः सह ऋणपुनर्गठनसौदां कृतवान् इति राज्यस्य वित्तमन्त्री शेहानसेमासिंघरः गुरुवासरे अवदत्, ऋणस्य स्थायित्वं पुनर्स्थापनार्थं नगदग्रस्तदेशस्य प्रयत्नस्य “महत्त्वपूर्णं सोपानम्” इति उक्तवान्।

वित्तराज्यमन्त्री सेमासिंघे एकस्मिन् वक्तव्ये उक्तं यत् बुधवासरे पुनर्गठनशर्तानाम् विषये सम्झौता कृता, येन श्रीलङ्कादेशस्य ऋणपुनर्गठनप्रक्रिया सम्पन्ना।

“37 अरब डॉलरस्य कुलबाह्यऋणस्य मध्ये आईएसबी (अन्तर्राष्ट्रीयसार्वभौमबाण्ड्) 12.5 अरब डॉलरं भवति । ऋणस्य स्थायित्वं पुनः स्थापयितुं अस्माकं प्रयत्नानाम् अयं सम्झौता महत्त्वपूर्णः सोपानः अस्ति” इति सेमासिंघे अवदत्।

सः अपि अवदत् यत् निजीबन्धकधारकैः सह सम्झौता भारतसहितराष्ट्रानां आधिकारिकऋणदातृसमित्याः अनुमोदनस्य अधीनः अस्ति।

आर्थिकपुनरुत्थानस्य, सुदृढीकरणस्य च अस्माकं यात्रायां एतत् अन्यत् प्रमुखं माइलस्टोन् अस्ति इति सः अवदत्।

अधिकारिणः अवदन् यत् सहमतः अपेक्षितः केशच्छेदनः २८ प्रतिशतं यावत् भविष्यति, अस्मिन् वर्षे सेप्टेम्बरमासात् आरभ्य आईएसबी-धारकाणां कृते अग्रिम-भुगतानं आरभ्यते।

अधिकारिणः अवदन् यत् एतेन श्रीलङ्कायाः ​​ऋणपुनर्गठनप्रक्रिया पूर्णा भवति, या चतुर्वर्षेषु २०२३ तमस्य वर्षस्य मार्चमासे विस्तारिते अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) २.९ अरब अमेरिकीडॉलर्-रूप्यकाणां प्रचलने ऋणस्य स्थायित्वस्य पूर्वशर्तरूपेण आगता।

इदं भारत-चीन-सहितैः द्विपक्षीय-ऋणदातृभिः सह ऋण-पुनर्गठन-सम्झौतानां अन्तिमरूपेण निर्धारणानन्तरं पेरिस्-नगरे जून-मासस्य २६ दिनाङ्के अभवत्, यत् राष्ट्रपतिः रणिल-विक्रेमेसिंहः ऋण-प्रधान-अर्थव्यवस्थायां अन्तर्राष्ट्रीय-विश्वासं वर्धयितुं “महत्त्वपूर्णं माइलस्टोन्” इति वर्णितवान्

श्रीलङ्कादेशेन २०२२ तमस्य वर्षस्य एप्रिल-मासस्य मध्यभागे प्रथमवारं सार्वभौम-अवरोधः घोषितः, यतः तस्य विदेशीय-विनिमय-भण्डारः समाप्तः अभवत् । ऋणसेवानां स्थगितस्य अर्थः आसीत् यत् बहुपक्षीयऋणदातृराष्ट्राणि वाणिज्यिकऋणदातारश्च देशे नूतनवित्तपोषणस्य विस्तारं कर्तुं न शक्नुवन्ति स्म ।

गतसप्ताहे द्विपक्षीयऋणपुनर्गठनस्य विषये घोषणायाः अनन्तरं मुख्यविपक्षस्य आलोचनायाः सामनां कृतवान्, यतः तेषां दावानुसारं देशस्य कृते सर्वोत्तमसमाधानं प्राप्तुं सर्वकारः असफलः अभवत् इति।

ऋणपुनर्गठनस्य विपक्षस्य आलोचनां “अशुद्धा” इति खण्डयन् राष्ट्रपतिः विक्रेमेसिंघे, यः वित्तमन्त्री अपि अस्ति, सः अवदत् यत्, “कोऽपि द्विपक्षीयऋणदाता मूलधनराशिं न्यूनीकर्तुं सहमतः न भविष्यति अपि तु विस्तारितायाः पुनर्भुक्तिकालस्य, अनुग्रहकालस्य, न्यूनव्याजदरस्य च माध्यमेन रियायतानाम् अनुमतिः भवति” इति ।

विपक्षः सम्झौताः प्रदातुं आग्रहं कृतवन्तः इति कारणेन द्विदिनात्मकं संसदीयविमर्शं स्थगितम्।

विक्रेमेसिङ्घे इत्यनेन उक्तं यत् सः निजीबन्धकधारकैः सह सौदान् कृत्वा ऋणपुनर्गठनसम्बद्धानि सर्वाणि सम्झौतानि दस्तावेजानि च संसदसमित्याः समक्षं प्रस्तौति।