कोलम्बो, श्रीलङ्कादेशस्य विदेशमन्त्री अली सबरी इत्यनेन यूके-सर्वकारस्य निषिद्धसूचौ एलटीटीई-सङ्घटनं निरन्तरं स्थापयितुं निर्णयस्य प्रशंसा कृता, यत् एतत् कदमः द्वीपराष्ट्रे स्वस्य पुनरुत्थानस्य पूर्वसशस्त्रसमूहस्य प्रत्येकं योजनां विफलं करिष्यति इति।

सामाजिकमाध्यममञ्चे X इत्यत्र एकस्मिन् पोस्ट् मध्ये सबरी इत्यनेन उक्तं यत् तमिलईलमस्य मुक्तिव्याघ्राणां (LTTE) अन्तर्राष्ट्रीयजालस्य दृष्टिकोणः रणनीतिः च विदेशीयसरकाराः तस्य निषेधं निरुद्धं कर्तुं प्रेरयितुं शक्नुवन्ति येन ते पुनः एकवारं समूहं पुनः सजीवं कर्तुं शक्नुवन्ति।

निषिद्धसूचौ श्रीलङ्कादेशस्य एलटीटीई-सङ्घस्य सह अग्रे गन्तुं यूके-अधिकारिभिः निर्णयेन श्रीलङ्कायां तेषां पुनरुत्थानस्य समूहस्य योजना विफलतां प्राप्तवती इति सब्री एक्स-पत्रिकायां स्वस्य पोस्ट्-मध्ये अवदत्

"एलटीटीई-सङ्घस्य अन्तर्राष्ट्रीयजालस्य दृष्टिकोणः रणनीतिः च विदेशीयसरकाराः एलटीटीई-सङ्घस्य निषेधं कर्तुं प्रेरयितुं शक्नुवन्ति येन ते एलटीटीई-सङ्घस्य पुनरुत्थानं कर्तुं शक्नुवन्ति" इति सः अजोडत्

जूनमासस्य २१ दिनाङ्के घोषितं यत् यूके-निषिद्ध-सङ्गठनानां अपील-आयोगेन एलटीटीई-सङ्घस्य निषेधस्य विरुद्धं निर्णयः कृतः, उत्तरे पृथक् तमिल-देशं उत्कीर्णं कर्तुं दशकत्रयं पुरातनं रक्तरंजितं सशस्त्रसङ्घर्षं चालयन् पूर्वसशस्त्रसमूहः प्रतिबन्धं निरन्तरं करिष्यति पूर्वप्रदेशाः च ।

श्रीलङ्का, भारत, यूके, अमेरिका, कनाडा, मलेशिया, यूरोपीयसङ्घस्य राष्ट्रेषु एलटीटीई प्रतिबन्धितः अस्ति ।

श्रीलङ्कादेशेन प्रथमवारं १९९८ तमे वर्षे लिट्टे-सङ्घस्य प्रतिबन्धः कृतः परन्तु नॉर्वे-नेतृत्वेन शान्तिप्रक्रियायाः सुविधायै २००२ तमे वर्षे तस्य निषेधः निरस्तः ।

वार्ता भग्नाः भूत्वा पुनः संघर्षाः आरब्धाः इति कारणेन २००८ तमे वर्षे पुनः प्रतिबन्धः स्थापितः ।

२००९ तमे वर्षे मे-मासस्य मध्यभागे ३ वर्षाणाम् अधः यावत् चलितस्य सर्वकारस्य सैन्य-अभियानस्य मध्ये अयं समूहः पूर्णतया पराजितः अभवत् ।

८० तमे दशके मध्यभागात् २००९ तमे वर्षे तेषां विनाशपर्यन्तं उत्तरपूर्वयोः केषुचित् भागेषु एलटीटीई-सङ्घः समानान्तरसर्वकारं चालयति स्म ।