श्रीजेशः अद्यैव पेरिस्-क्रीडायां द्वितीयं क्रमशः ओलम्पिक-कांस्यपदकं प्राप्य पौराणिक-वृत्तेः समयं आह्वयति स्म, यत्र सः भारतीय-गोलपोस्ट्-पुरतः दृढतया स्थितवान्

परन्तु कप्तानः हर्मनाप्रीतः पेरिस् ओलम्पिकक्रीडायां कुलम् १० गोलानि कृत्वा सर्वोच्चस्कोररः आसीत्, यत्र कांस्यपदकक्रीडायां द्वौ महत्त्वपूर्णौ गोलौ अपि अभवत् सः आस्ट्रेलिया-विरुद्धं गोलद्वयं अपि कृतवान्, येन भारतं ५२ वर्षेभ्यः परं तेषां विरुद्धं प्रथमवारं ओलम्पिक-विजयं प्राप्तवान् ।

नामाङ्कितानां सूची विशेषज्ञपरिषद्द्वारा स्थापिता यत्र तेषां प्रत्येकेन महाद्वीपीयसङ्घेन चयनिताः खिलाडयः, प्रशिक्षकाः, अधिकारिणः च सन्ति ।

विशेषज्ञपरिषदे यूरोपदेशात् जन्ने मुलर-वीलैण्ड् (जर्मनी) तथा सिमोन मेसन (इंग्लैण्ड्), एशियातः ताहिर् ज़मान (पाकिस्तान) दीपिका (भारत) च, पैन अमेरिकातः सोलेदाड् इपार्रागुइर् (अर्जेन्टिना) तथा च क्रेग् पार्न्हेम् (अमेरिका) सारा च सन्ति आफ्रिकादेशात् बेनेट् (जिम्बाब्वे) अहमद यूसुफ् (मिस्र) च ओशिनियातः अम्बर् चर्च (न्यूजीलैण्ड्) एडम् वेबस्टर् (ऑस्ट्रेलिया) च ।

विशेषज्ञपरिषदः नामाङ्कितानां अन्तिमसूचीं स्थापयितुं पूर्वं, यथा एफआईएच विमोचन।

मतदानप्रक्रिया अक्टोबर् ११ दिनाङ्कपर्यन्तं उद्घाटिता अस्ति।राष्ट्रीयसङ्घाः - येषां प्रतिनिधित्वं स्वस्वराष्ट्रीयदलानां कप्तानैः प्रशिक्षकैः च भवति -, प्रशंसकाः, क्रीडकाः, प्रशिक्षकाः, अधिकारिणः, मीडिया च स्वमतदानपञ्जीकरणं कर्तुं शक्नुवन्ति।

विशेषज्ञपरिषदः मतं समग्रपरिणामस्य ४०% भागं गण्यते । राष्ट्रीयसङ्घतः ये सन्ति तेषां गणना अपि २०% भवति । प्रशंसकाः अन्ये च क्रीडकाः (२०%) तथा च मीडिया (२०%) शेषं ४०% भागं करिष्यन्ति ।

FIH वर्षस्य खिलाडी पुरस्कारः - नामाङ्किताः : १.

महिलाः गु बिंगफेङ्ग (सीएचएन), यिब्बी जान्सेन् (एनईडी), नाइके लोरेन्ज (जीईआर), स्टेफनी वैण्डेन बोरे (बीईएल), क्सान् डी वार्ड (एनईडी)

पुरुष : थियरी ब्रिंकमैन (एनईडी), जोएप डी मोल (एनईडी), हनेस मुलर (जीईआर), हरमनप्रीत सिंह (आईएनडी), जैक वालेस (ईएनजी)

एफआईएच वर्षस्य गोलकीपर पुरस्कार - नामाङ्किताः : १.

महिलाः क्रिस्टीना कोसेन्टिनो (एआरजी), ऐस्लिंग डी’हूघे (बीईएल), नथाली कुबाल्स्की (जीईआर), एन् वीनेण्डल् (एनईडी), ये जिओ (सीएचएन)

पुरुषाः : पिर्मिन् ब्लाक (एनईडी), लुईस काल्जाडो (ईएसपी), जीन-पॉल डैनेबर्ग (जीईआर), टॉमस सैंटियागो (एआरजी), पीआर श्रीजेश (आईएनडी)

FIH वर्षस्य उदयमानः तारा पुरस्कारः - नामाङ्किताः

महिलाः : क्लेयर कोलविल् (AUS), ज़ो डायज (ARG), तान जिन्झुआंग (CHN), एमिली व्हाइट (BEL), Linnea Weidemann (GER)

पुरुषः बाउटिस्ता कापुरो (एआरजी), ब्रूनो फॉन्ट (ईएसपी), सुफियन खान (पीएके), मिशेल स्ट्रुथोफ् (जीईआर), अर्नो वैन डेसेल् (बीईएल)