रविवासरे अभिनेत्री स्वस्य इन्स्टाग्रामस्य Stories इति विभागं गत्वा लखनऊनगरं प्रति गन्तुं विमानात् स्वस्य चित्रं साझां कृतवती।

चित्रे श्रद्धा नारङ्गवर्णीयं शीर्षं, फीरोजावर्णीयं जैकेटं च धारयन् दृश्यते ।

महामारी-उत्तर-जगति स्वास्थ्य-प्रोटोकॉल-अङ्गत्वेन अभिनेत्री शल्य-मुख-मास्कं अपि धारयति । सा पारदर्शकचक्षुषः युग्मेन स्वस्य रूपं सम्पन्नवती ।

श्रद्धा चित्रे लिखितवान् यत् - "तबियात् डाउन लेकिन् लखनऊ आना है तोह ​​आना है (अस्वस्थतां अनुभवन्, परन्तु यदि मया लखनऊ आगन्तुं भवति तर्हि आगन्तुं भवति)।"

अभिनेत्री ब्राण्ड् इवेण्ट् इत्यस्य कृते लखनऊनगरं प्रति प्रस्थिता ।

पूर्वं श्रद्धा पर्वतेषु अवकाशं यापयति स्म, यात्रायाः दर्शनानि च साझां कृतवती ।

अद्यैव अभिनेत्री लेखकेन राहुलमोदी इत्यनेन सह स्वस्य सम्बन्धस्य पुष्टिं कृतवती अस्ति।

कार्यमोर्चे अन्तिमे समये रणबीरकपूरस्य विरुद्धं 'तू झुठी मेन मक्कर' इति चलच्चित्रे दृष्टा श्रद्धा अग्रिमे आगामिनि भयानक-हास्य-फ्रेञ्चाइज 'स्ट्री २' इत्यस्मिन् रहस्यमयी-महिलारूपेण स्वस्य भूमिकां पुनः निर्वहन्ती दृश्यते।

एतत् चलच्चित्रं २०१८ तमे वर्षे पलायितस्य हिट् 'स्ट्री' इत्यस्य उत्तरकथा अस्ति, यस्मिन् राजकुमाररावः, अपरशक्ति खुराणा, अभिषेकबेनर्जी च अभिनयम् अकरोत् ।

मूलचलच्चित्रे एकस्याः महिलाभूतस्य आत्मायाः कथा कथिता आसीत्, या रात्रौ एकान्ते पुरुषान् अपहरति, केवलं तेषां वस्त्राणि त्यक्त्वा चण्डेरी-नगरे नल्ले बा इत्यस्य नगरीयकथायाः प्रेरणा अभवत् ।