जैक्सनविल् (फ्लोरिडा) [अमेरिका], रक्तमार्गस्य ऊतकानाञ्च जालं रक्तमस्तिष्कबाधा इति नाम्ना प्रसिद्धं, यत् मस्तिष्कं रक्ते प्रवाहितानां खतरनाकानां रसायनानां पोषणं करोति, रक्षति च, अल्जाइमररोगे क्षतिग्रस्तं भवति

मेयो-चिकित्सालये शोधकर्तारः सहकारिणः च अधुना रक्त-मस्तिष्क-बाधा-विघटनस्य विशिष्टानि आणविक-चिह्नानि आविष्कृतवन्तः, येन अस्याः स्थितिः निदानस्य चिकित्सायाश्च नवीन-दृष्टिकोणाः भवितुं शक्नुवन्ति

प्रकृतिसञ्चारपत्रे तेषां शोधं प्रकाशितं भवति ।

मेयो क्लिनिकस्य तंत्रिकाविज्ञानविभागस्य अध्यक्षः, अल्जाइमररोगस्य एण्डोफेनोटाइप्स् च आनुवंशिकशास्त्रस्य नेता च वरिष्ठलेखकः निलुफर एर्टेकिन्-टेनर, एमडी, पीएचडी, अवदत् यत्, "एतेषु हस्ताक्षरेषु अल्जाइमररोगे मस्तिष्कस्य परिवर्तनं गृह्णन्ति इति नवीनबायोमार्करः भवितुं उच्चा क्षमता अस्ति फ्लोरिडा-नगरस्य मेयो-चिकित्सालये प्रयोगशाला ।

अध्ययनं कर्तुं शोधदलेन मेयो क्लिनिक ब्रेनबैङ्कतः मानवमस्तिष्कस्य ऊतकस्य विश्लेषणं कृतम्, तथैव सहकारिसंस्थानां डाटासेट्, मस्तिष्कस्य ऊतकस्य नमूनानि च प्रकाशितानि। अध्ययनसमूहे अल्जाइमररोगस्य १२ रोगिणां मस्तिष्कस्य ऊतकस्य नमूनानि च समाविष्टाः आसन्, येषां अल्जाइमररोगस्य पुष्टिः नासीत् इति १२ स्वस्थरोगिणः च आसन्

सर्वे प्रतिभागिनः विज्ञानार्थं स्वस्य ऊतकं दानं कृतवन्तः आसन्। एतेषां बाह्यदत्तांशसमूहानां च उपयोगेन दलेन षड्भ्यः अधिकेषु मस्तिष्कप्रदेशेषु सहस्राणि कोशिकानां विश्लेषणं कृतम्, येन अल्जाइमररोगे रक्तमस्तिष्कबाधायाः अद्यपर्यन्तं कठोरतमानां अध्ययनानाम् अयं एकः इति शोधकर्तारः वदन्ति

ते मस्तिष्कस्य कोशिकाप्रकारानाम् अल्पभागं निर्माय मस्तिष्कस्य नाडीकोशिकासु केन्द्रीकृत्य अल्जाइमररोगेण सह सम्बद्धानां आणविकपरिवर्तनानां परीक्षणं कृतवन्तः विशेषतः ते रक्त-मस्तिष्क-बाधां निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहन्तौ कोशिकाप्रकारद्वयं अवलोकितवन्तः : पेरिसाइट्स्, मस्तिष्कस्य द्वारपालाः ये रक्तवाहिनीनां अखण्डतां निर्वाहयन्ति, तेषां समर्थनकोशिका च एस्ट्रोसाइट्स् इति नाम्ना प्रसिद्धाः, येन निर्धारयितुं शक्यते यत् यदि वा कथं च इति ते अन्तरक्रियां कुर्वन्ति।

तेषां ज्ञातं यत् अल्जाइमररोगरोगिणां नमूनानि एतेषां कोशिकानां मध्ये परिवर्तितं संचारं प्रदर्शितवन्तः, यस्य मध्यस्थता VEGFA इति अणुयुग्मेन भवति, यत् रक्तवाहिनीनां वृद्धिं उत्तेजयति, तथा च SMAD3 इति नाम्ना प्रसिद्धेन, यत् बाह्यवातावरणस्य प्रति कोशिकीयप्रतिक्रियासु प्रमुखा भूमिकां निर्वहति कोशिकीय-जेब्राफिश-माडलस्य उपयोगेन शोधकर्तारः स्वस्य निष्कर्षं प्रमाणीकृतवन्तः यत् VEGFA इत्यस्य स्तरस्य वर्धने मस्तिष्के SMAD3 इत्यस्य स्तरः न्यूनः भवति

दलेन अल्जाइमररोगरोगिणां दातृणां नियन्त्रणसमूहस्य च रक्तस्य त्वचायाः च नमूनानां स्तम्भकोशिकानां उपयोगः कृतः । ते कोशिकानां VEGFA इत्यनेन उपचारं कृतवन्तः यत् एतत् SMAD3 स्तरं समग्रं नाडीस्वास्थ्यं च कथं प्रभावितं करोति इति। VEGFA उपचारेण मस्तिष्कस्य पेरिसाइट्स् मध्ये SMAD3 स्तरस्य न्यूनता अभवत्, येन एतेषां अणुनां मध्ये अन्तरक्रियायाः सूचना अभवत् ।

रक्ते SMAD3 स्तरः अधिकः भवति स्म, तेषु दातृषु नाडीक्षतिः न्यूना आसीत्, अल्जाइमररोगसम्बद्धाः परिणामाः च उत्तमाः इति शोधकर्तारः वदन्ति । मस्तिष्के SMAD3 स्तरः रक्ते SMAD3 स्तरं कथं प्रभावितं करोति इति निर्धारयितुं अधिकं शोधस्य आवश्यकता वर्तते इति दलं वदति।