न्यू इङ्ग्लैण्ड् जर्नल् आफ् मेडिसिन् इत्यस्मिन् प्रकाशितेन अध्ययनेन ओएसए-रोगेण प्रभावितानां विश्वव्यापीनां कोटि-कोटि-जनानाम् जीवनस्य गुणवत्तां वर्धयितुं चिकित्सायाः क्षमता प्रकाशिता

“एषः अध्ययनः ओएसए-रोगस्य चिकित्सायां महत्त्वपूर्णं मीलपत्थरं चिह्नयति, यत् एकं आशाजनकं नूतनं चिकित्साविकल्पं प्रदाति यत् श्वसनस्य चयापचयस्य च जटिलतां सम्बोधयति” इति अध्ययनस्य प्रमुखलेखकः, यूसी सैन् डिएगो हेल्थ् इत्यस्य प्राध्यापकः अतुल मल्होत्रा, एम.डी.

ओएसए रक्ते आक्सीजनस्य स्तरं न्यूनं जनयितुं शक्नोति तथा च उच्चरक्तचापः, हृदयविफलता इत्यादीनां हृदयरोगस्य समस्यानां जोखिमं वर्धयितुं शक्नोति । मल्होत्रायाः नेतृत्वे अपि अद्यतनसंशोधनेन ज्ञायते यत् वैश्विकरूपेण प्रायः ९३६ मिलियनं ओएसए-रोगिणः सन्ति ।

अध्ययने ४६९ प्रतिभागिनः सम्मिलिताः येषां नैदानिकमोटापेन निदानं कृतम्, मध्यमतः गम्भीरपर्यन्तं ओएसए-रोगेण सह जीविताः च आसन् ।

प्रतिभागिभ्यः औषधस्य १० वा १५ मिग्रा वा इन्जेक्शनेन वा प्लेसिबो इत्यनेन वा प्रदत्तम् । तिर्जेपैटाइड् इत्यस्य प्रभावस्य मूल्याङ्कनं ५२ सप्ताहेषु कृतम् ।

शोधकर्तारः पश्यन्ति यत् तिर्जेपैटिड् इत्यनेन निद्रायाः समये श्वसनव्यत्ययस्य संख्यायां महती न्यूनता अभवत्, यत् ओएसए-रोगस्य तीव्रताम् मापनार्थं प्रयुक्तः प्रमुखः सूचकः अस्ति

"एतत् सुधारं यत् प्रतिभागिषु दृष्टं तस्मात् बहु अधिकम् आसीत् येषु प्लेसिबो दत्तम् आसीत्" इति अध्ययनेन उक्तम् ।

तदतिरिक्तं शोधकर्तारः अवलोकितवन्तः यत् केचन प्रतिभागिनः ये औषधं सेवन्ते स्म ते एतादृशं बिन्दौ प्राप्तवन्तः यत्र सीपीएपी चिकित्सायाः आवश्यकता न भवेत् ।

चिकित्सायाम् ओएसए-सम्बद्धेषु अन्येषु कारकेषु अपि सुधारः अभवत्, यथा हृदयरोगाणां जोखिमकारकाणां न्यूनीकरणं, शरीरस्य भारस्य सुधारः च ।

"एषः नूतनः औषधचिकित्सा तेषां व्यक्तिनां कृते अधिकसुलभं विकल्पं प्रदाति ये विद्यमानचिकित्साविधिं सहितुं वा अनुसरणं कर्तुं वा न शक्नुवन्ति। अस्माकं विश्वासः अस्ति यत् वजनक्षयसहितं सीपीएपीचिकित्सायाः संयोजनं हृदयचयापचयजोखिमलक्षणसुधारार्थं इष्टतमं भविष्यति" इति मल्होत्रा ​​अवदत्।