एसीएस सेन्सर्स् इति पत्रिकायां प्रकाशितस्य अध्ययनस्य अनुसारं 3D-मुद्रितः निरीक्षकः कदाचित् स्वास्थ्यस्य स्थितिं निरीक्षितुं सामान्यरोगाणां निदानं च कर्तुं सरलं अनाक्रामकं च मार्गं प्रदातुं शक्नोति, यथा मधुमेहः, गाउटः, गुर्दारोगः, हृदयरोगः वा।

शोधकर्तारः स्वयंसेवकानां ग्लूकोजस्य, लैक्टेट्, यूरिक-अम्लस्य स्तरस्य, व्यायामस्य समये तेषां स्वेदस्य गतिं च समीचीनतया निरीक्षितुं समर्थाः इति अध्ययनेन उक्तम्।

"मम विचारेण 3D मुद्रणं स्वास्थ्यसेवाक्षेत्रेषु परिवर्तनं कर्तुं शक्नोति, अहं च द्रष्टुम् इच्छामि यत् वयं 3D मुद्रणं रोगपरिचयपद्धत्या सह संयोजयित्वा एतादृशं यन्त्रं निर्मातुं शक्नुमः वा" इति वाशिङ्गटनराज्यविश्वविद्यालयस्य (WSU) पीएचडी-छात्रः चुचु चेन् अवदत् तथा पत्रे प्रथमः लेखकः।

स्वस्य अवधारणायाः प्रमाणस्य स्वास्थ्यनिरीक्षकस्य कृते शोधकर्तारः 3D मुद्रणस्य उपयोगं कृत्वा स्वास्थ्यनिरीक्षकान् अद्वितीयेन, एकचरणीयनिर्माणप्रक्रियायां निर्मितवन्तः ।

ते संकेतं वर्धयितुं जैवचिह्नानां न्यूनस्तरं मापनार्थं च एकपरमाणु-उत्प्रेरकस्य, एन्जाइमिक-विक्रियाणां च उपयोगं कृतवन्तः ।

स्वेदे बहवः महत्त्वपूर्णाः चयापचयद्रव्याणि सन्ति ये स्वास्थ्यस्य स्थितिं सूचयितुं शक्नुवन्ति, परन्तु रक्तस्य नमूनानां विपरीतम्, एतत् अनाक्रामकं भवति । स्वेदे यूरिक-अम्लस्य स्तरः बवासीरस्य, वृक्करोगस्य, हृदयरोगस्य वा जोखिमं सूचयितुं शक्नोति । मधुमेहस्य निरीक्षणार्थं ग्लूकोजस्य स्तरस्य उपयोगः भवति, लैक्टेट् स्तरः व्यायामस्य तीव्रताम् सूचयितुं शक्नोति इति शोधकर्तारः उक्तवन्तः ।

डब्ल्यूएसयू-विद्यालयस्य यांत्रिक-सामग्री-इञ्जिनीयरिङ्ग-विद्यालये बेरी-सहायक-प्रोफेसरस्य कैयान् किउ-इत्यस्य मते स्वास्थ्यनिरीक्षकः पसीना-दरं बायोमार्कर-सान्द्रतां च मापनार्थं अतीव-लघु-चैनेल्-इत्यनेन निर्मितः अस्ति

यतः तेषां निर्माणं 3D मुद्रणद्वारा क्रियते, सूक्ष्मचैनलेषु कस्यापि समर्थनसंरचनायाः आवश्यकता नास्ति, यत् तेषां निष्कासनसमये दूषणसमस्यां जनयितुं शक्नोति इति सः अजोडत्।

यदा शोधकर्तारः स्वयंसेवकानां बाहुषु स्थितानां निरीक्षकाणां तुलनां प्रयोगशालायाः परिणामैः सह कृतवन्तः तदा तेषां ज्ञातं यत् तेषां निरीक्षकेन रसायनानां सान्द्रतां तथा च स्वेदस्य दरं समीचीनतया विश्वसनीयतया च मापितं इति अध्ययनेन उक्तम्।