नवीदिल्ली, कशमैन् एण्ड् वेकफील्ड् इत्यस्य अनुसारं एप्रिल-जून-कालखण्डे शॉपिङ्ग् मॉलेषु खुदरास्थानानां पट्टे प्रतिवर्षं १५ प्रतिशतं वृद्धिः अभवत्, अष्टसु प्रमुखनगरेषु ६.१२ लक्षवर्गफीट् यावत् अभवत् इति कशमैन् एण्ड् वेकफील्ड् इत्यस्य सूचना अस्ति।

रियल एस्टेट् सल्लाहकारस्य कशमैन् एण्ड् वेकफील्ड् इण्डिया इत्यस्य आँकडानां अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एतेषु अष्टसु प्रमुखनगरेषु प्रमुखेषु उच्चमार्गेषु खुदरास्थानस्य माङ्गल्यं प्रतिवर्षं ४ प्रतिशतं वर्धित्वा प्रायः १४ लक्षवर्गफीट् यावत् अभवत्

तथ्यानुसारं शॉपिङ्ग् मॉलेषु पट्टेदारीक्रियाकलापाः एप्रिल-जून-मासयोः मध्ये ६,१२,३९६ वर्गफीट् यावत् वर्धिताः, वर्षपूर्वकाले ५,३३,०७८ वर्गफीट् यावत् आसन्

उच्चमार्गस्थानेषु समीक्षाधीनकालखण्डे १३,३१,७०५ वर्गफीटतः १३,८९,७६८ वर्गफीट् यावत् पट्टे ४ प्रतिशतं वृद्धिः अभवत्

पट्टेदारीदत्तांशेषु सर्वप्रकारस्य शॉपिङ्ग् मॉल- ग्रेड् ए तथा ग्रेड् बी -- अपि च सर्वाणि प्रमुखाणि मुख्यमार्गाणि सन्ति । एतानि अष्टौ नगराणि सन्ति -- दिल्ली-एनसीआर, मुम्बई, चेन्नई, कोलकाता, बेङ्गलूरु, हैदराबाद, पुणे, अहमदाबाद च ।

प्रतिवेदनस्य विषये टिप्पणीं कुर्वन् कशमैन् एण्ड् वेकफील्ड् इत्यस्य कैपिटल मार्केट्स् इत्यस्य मुख्यखुदराप्रबन्धनिदेशकः सौरभशतदलः अवदत् यत्, "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ए ग्रेड् मॉलस्य, हाईस्ट्रीट् रिटेल् इत्येतयोः द्वयोः अपि प्रबलमागधा अभवत् । उभयस्वरूपेषु वृद्धिः अभवत् भारतस्य खुदरा-परिदृश्यस्य जीवन्ततां रेखांकयति” इति ।

यद्यपि उच्चमार्गभाडावृद्धिः उल्लेखनीयवृद्धिः अभवत् तथापि ४५ लक्षं (४५ लक्षं) वर्गफीट् यावत् आगामिनी ग्रेड ए मॉलआपूर्तिः अल्पकालीनतः मध्यमकालपर्यन्तं किरायाव्ययस्य स्थिरीकरणं कर्तुं शक्नोति यतः माङ्गल-आपूर्ति-गतिशीलता किञ्चित्पर्यन्तं परिवर्तते इति सः अजोडत्।

"तथापि, वयं मुख्यमार्गक्रियाकलापस्य स्वस्थतां प्रत्याशामः। तदतिरिक्तं, घरेलुब्राण्डानां वर्चस्वं, यत् पट्टेदानस्य ५३ प्रतिशतं भागं भवति, फैशनस्य च सशक्तप्रदर्शनेन सह, एफ एण्ड बी (खाद्यपानं च) 1990 तमे वर्षे विकसितानि खुदराप्राथमिकतानि प्रकाशयति भारतम्" इति शतदलः अवदत् ।

सल्लाहकारः मुख्यमार्गस्य खुदरापट्टेः निरन्तरं वर्चस्वं प्रकाशितवान्, यत् सीमितं नवीनमॉल-उद्घाटनं उच्चगुणवत्तायुक्तानां खुदरास्थानानां च प्रबलमागधा च अस्ति।

भारते प्रमुखस्थानेषु मुख्यमार्गेषु विक्रेतारः अधिकाधिकं ध्यानं ददति, आवासीयव्यापारिककेन्द्रयोः परितः उदयमानाः समूहाः निर्मीयन्ते इति अत्र उक्तम्।

सी एण्ड डब्ल्यू इत्यनेन उक्तं यत्, "एषा प्रवृत्तिः पट्टेदारीक्रियाकलापे प्रतिबिम्बिता अस्ति यत्र हाईस्ट्रीट् लीजः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे (अप्रैल-जून) कुलपट्टेषु ७० प्रतिशतं भागं धारयति, यदा तु मॉलपट्टेषु ३० प्रतिशतं भवति।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रमुखेषु मुख्यमार्गेषु किरायावृद्धिः तेषां वर्धमानं आकर्षणं अधिकं रेखांकयति ।

कोलकाता, बेङ्गलूरु, हैदराबाद, मुम्बई च सर्वेषु वर्षे वर्षे महतीं किरायावृद्धिः अभवत्, येन देशे उच्चमार्गेषु खुदराविक्रयस्य प्रबलमागधा, सम्भावना च प्रदर्शिता।