नवीदिल्ली, एफएमसीजी प्रमुखः नेस्ले इण्डिया बुधवासरे उक्तवान् यत् सः स्वस्य मूलसंस्थायाः शुद्धविक्रयस्य ४.५ प्रतिशतं विद्यमानदरेण रॉयल्टीं निरन्तरं दास्यति यतः तस्य वृद्धिप्रस्तावः भागधारकैः अङ्गीकृतः।

कम्पनीयाः बोर्डेन स्वसमागमे सोसाइटी डेस् प्रोड्यूट्स् नेस्ले एस.ए.(लाइसेंसदाता) इत्यस्मै विद्यमानेन ४.५ प्रतिशतेन सामान्यानुज्ञापत्रशुल्कस्य (रॉयल्टी) भुक्तिं निरन्तरतां अनुमोदितं तथा च कम्पनीयाः सदस्येभ्यः अनुमोदनार्थं अनुशंसितम् इति नेस्ले इण्डिया इत्यनेन 2019 तमे वर्षे उक्तम् a statement.

अस्मिन् वर्षे एप्रिलमासे नेस्ले इण्डिया इत्यस्य बोर्डेन आगामिपञ्चवर्षेभ्यः स्वस्य मूलसंस्थायाः प्रतिवर्षं ०.१५ प्रतिशतं रॉयल्टी-देयता-वर्धनस्य अनुमोदनं कृतम् आसीत्, येन शुद्धविक्रयस्य ५.२५ प्रतिशतं यावत् वर्धितम् आसीत्

तया २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् आरभ्य वृद्धिः कार्यान्वितुं प्रस्ताविता आसीत् ।तदनन्तरं डाकमतपत्रद्वारा साधारणसंकल्परूपेण स्वस्य भागधारकाणां अनुमोदनं प्राप्तम् आसीत्

परन्तु साधारणसंकल्पस्य विरुद्धं कुलमतस्य ५७.१८ प्रतिशतं, पक्षे ४२.८२ प्रतिशतं मतं च प्राप्य गतमासे भागधारकाः प्रस्तावम् अङ्गीकृतवन्तः।

संकल्पस्य पक्षे अपेक्षितबहुमतस्य अभावात् साधारणः संकल्पः पारितः न अभवत् । केवलं स्वतन्त्रनिदेशकाः एव मतदानं कृतवन्तः, कार्यकारीनिदेशकाः च अङ्गीकृतवन्तः ।

"बोर्डेन...लेखापरीक्षासमित्याः अनुशंसया...कम्पनीद्वारा सोसाइटी डेस् प्रोड्यूट्स् नेस्ले एसए इत्यस्मै सामान्यानुज्ञापत्रशुल्कस्य (रॉयल्टी) भुक्तिं निरन्तरता अनुमोदितवती .. वर्तमानदरेण ४.५ प्रतिशतं, करशुद्धं, अनुज्ञापत्रदातृणा सह विद्यमानसामान्यअनुज्ञापत्रसम्झौतानां नियमानाम् अनुसारं कम्पनीद्वारा विक्रीतानाम् उत्पादानाम् शुद्धविक्रयस्य...,” नेस्ले इण्डिया इत्यनेन नियामकदाखिले उक्तम्।

ततः परं ६५ तमे वार्षिकोत्सवे साधारणसंकल्पद्वारा कम्पनीसदस्यानां अनुमोदनार्थं तदेव अनुशंसितम् इति उक्तम्।

“शेयरधारकाधिकारसहितस्य निगमशासनस्य उच्चस्तरस्य अनुसरणं कृत्वा सदस्यानां पूर्वोक्तं अनुमोदनं कम्पनीद्वारा प्रत्येकं पञ्चवर्षेषु प्रयोज्यकानूनानां नियमानाञ्च अनुपालनेन याचितं भविष्यति” इति कम्पनी अजोडत्।

तदतिरिक्तं सिद्धार्थकुमारबिर्ला इत्यस्य कम्पनीयाः स्वतन्त्रगैरकार्यकारीनिदेशकरूपेण नियुक्तिं बोर्डेन अनुमोदितम्।

बिर्ला इत्यस्य नियुक्तिः २०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्कात् पञ्चवर्षपर्यन्तं प्रवर्तते ।