प्रथमे लॉट् मध्ये बहुमूल्यविधिना मूल्याधारितनिलामद्वारा १२,००० कोटिरूप्यकाणां सूचनाराशिं कृते '७.३७ प्रतिशतं शासकीयसुरक्षा २०२८' अस्ति, द्वितीये तु 'नवीसरकारीसुरक्षा २०६४' अस्ति यस्य टोटामूल्यं १२,००० रुप्यकाणि भवति कोटि (नाममात्र) through yield-based auction using th multiple price method.

वित्तमन्त्रालयस्य वक्तव्ये उक्तं यत् प्रत्येकं प्रतिभूतिविरुद्धं द्विसहस्रकोटिरूप्यकाणां अतिरिक्तसदस्यतां धारयितुं सर्वकारेण विकल्पः भविष्यति।

भारतीयरिजर्वबैङ्केन (आरबीआई) मुम्बईनगरे १९ अप्रैल दिनाङ्के नीलामस्य आयोजनं भविष्यति।

प्रतिभूतिविक्रयणस्य अधिसूचितराशिस्य 5 प्रतिशतं यावत् शासकीयप्रतिभूतिनिलामे गैर-प्रतिस्पर्धी बोलीसुविधायाः योजनानुसारं पात्रव्यक्तिभ्यः संस्थाभ्यः च आवंटितं भविष्यति।

नीलामानां कृते प्रतिस्पर्धी तथा अप्रतिस्पर्धात्मकौ बोलीः 19 अप्रैल दिनाङ्के आरबीआई कोरबैङ्किंग सॉल्यूशन (ई-कुबेर) प्रणाल्यां इलेक्ट्रॉनिकरूपेण प्रस्तुतव्याः।

अप्रतिस्पर्धात्मकानि बोलीः प्रातः १०:३० वादनतः ११ वादनपर्यन्तं, an प्रतियोगितानिविदाः प्रातः १०:३० वादनतः ११:३० वादनपर्यन्तं दातव्याः इति वक्तव्यस्य अनुसारम्।

नीलामस्य परिणामः १९ एप्रिल दिनाङ्के घोषितः भविष्यति तथा च th सफलनिविदाकारैः भुगतानं २२ एप्रिल दिनाङ्के भविष्यति।

प्रतिभूतिः 'When Issued' व्यापाराय th RBI मार्गदर्शिकानुसारं पात्रतां प्राप्स्यति इति वक्तव्ये उक्तम्।