बीजिंग, चीनस्य राष्ट्रपतिः शी जिनपिङ्गः शुक्रवासरे वर्तमानकालस्य संघर्षस्य समाप्त्यर्थं गैर-संलग्न-आन्दोलनेन सह कर्षणं प्राप्तस्य शान्तिपूर्ण-सह-अस्तित्वस्य पञ्च-सिद्धान्तानां प्रासंगिकतां प्रकाशितवान् तथा च वैश्विक-दक्षिणे प्रभावस्य विस्तारं कर्तुं प्रयतितवान् पश्चिमाम् ।

७१ वर्षीयः शी इत्यनेन भारतेन पञ्चशील इति संज्ञापितानां शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां आह्वानं कृत्वा अत्र स्वस्य ७० वर्षाणि पूर्णानि इति अवसरे आयोजिते सम्मेलने अपि च तान् मानवजातेः साझीकृतभविष्यस्य कल्पनां कृत्वा वैश्विकसुरक्षापरिकल्पनायाः स्वस्य नूतनसंकल्पनाया सह युग्मरूपेण स्थापयितुं प्रयत्नः कृतः।

पञ्चशील-सूचकाः प्रथमवारं औपचारिकरूपेण चीन-भारतयोः तिब्बत-क्षेत्रयोः मध्ये १९५४ तमे वर्षे एप्रिल-मासस्य २९ दिनाङ्के हस्ताक्षरिते व्यापार-संभोग-सम्झौते उक्ताः इति विदेशमन्त्रालयस्य सूचना अस्ति

पञ्च सिद्धान्ताः तत्कालीनस्य प्रधानमन्त्रिणः जवाहरलालनेहरू इत्यस्य चीनदेशस्य समकक्षस्य च झोउ एन्लाइ इत्यस्य च व्याकुलस्य सीमाविषये समाधानं प्राप्तुं असफलप्रयासस्य विरासतां भागः अभवन्

“शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्ताः कालस्य आह्वानस्य उत्तरं दत्तवन्तः, तस्य दीक्षा च अनिवार्यः ऐतिहासिकः विकासः आसीत् । चीन-नेतृत्वेन पूर्वं प्रथमवारं पञ्चसिद्धान्तान् सम्पूर्णतया निर्दिष्टम्, यथा - 'सार्वभौमत्वस्य प्रादेशिक-अखण्डतायाः च परस्परं सम्मानः', 'परस्पर-अ-आक्रामकता', 'परस्परस्य आन्तरिक-कार्येषु परस्पर-अहस्तक्षेपः', ' समानता परस्परलाभश्च', तथा च 'शान्तिपूर्णसहजीवनम्'” इति शी अवदत्।

“तेषां चीन-भारत-चीन-म्यानमार-संयुक्तवक्तव्येषु पञ्चसिद्धान्ताः समाविष्टाः येषु संयुक्तरूपेण राज्य-राज्य-सम्बन्धानां मूलभूत-मान्यताः इति आह्वानं कृतम्” इति सम्मेलने शी अवदत् यत्र आमन्त्रितेषु श्रीलङ्का-देशस्य पूर्वराष्ट्रपतिः महिन्दाराजपक्षः,... वर्षेषु चीनदेशेन सह निकटतया सम्बद्धाः विभिन्नदेशेभ्यः अनेकाः राजनैतिकनेतारः अधिकारिणः च ।

शान्तिपूर्णसहजीवनस्य पञ्च सिद्धान्ताः एशियादेशे जाताः परन्तु शीघ्रमेव विश्वमञ्चे आरोहन्ति स्म । १९५५ तमे वर्षे बाण्डुङ्ग-सम्मेलने २० तः अधिकाः एशिया-आफ्रिका-देशाः उपस्थिताः इति शी स्वभाषणे स्मरणं कृतवान् ।

१९६० तमे दशके उत्पन्नं असंरेखित-आन्दोलनं पञ्च-सिद्धान्तान् स्वस्य मार्गदर्शक-सिद्धान्तरूपेण स्वीकृतवान् इति सः अवदत् ।

“पञ्चसिद्धान्तैः अन्तर्राष्ट्रीयसम्बन्धानां अन्तर्राष्ट्रीयकानूनराज्यस्य च ऐतिहासिकं मापदण्डं निर्धारितम्” इति सः वर्तमानकालस्य संघर्षस्य समाप्त्यर्थं तेषां प्रासंगिकतां प्रकाशयन् अवदत्

ते संयुक्तराष्ट्रसङ्घस्य चार्टरस्य उद्देश्यैः सिद्धान्तैः च, अस्माकं समयस्य अन्तर्राष्ट्रीयसम्बन्धानां विकसितप्रवृत्त्या, सर्वेषां राष्ट्रानां मौलिकहितैः च पूर्णतया अनुरूपाः सन्ति इति शी उक्तवान्, तान् वैश्विकसुरक्षापरिकल्पना (GSI) इति स्वस्य नूतनाभिः अवधारणाभिः सह युग्मरूपेण स्थापयितुं प्रयतितवान् च ) यत् राष्ट्राणां संयुक्तसुरक्षायाः वकालतम् करोति तथा च 'मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य दृष्टिः' इति।

गतवर्षे एव अभूतपूर्वं तृतीयं पञ्चवर्षीयं सत्तां आरब्धवान् शी चीनस्य वैश्विकप्रभावं वर्धयितुं स्वस्य अरब-डॉलर्-मूल्यकं पालतू-परियोजना बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) सहितं अनेकानाम् उपक्रमानाम् वकालतम् कुर्वन् अस्ति

बीआरआइ-अन्तर्गतं बीजिंग-देशेन लघुदेशेषु आधारभूतसंरचनापरियोजनासु विशालनिवेशः कृतः यत् तदनन्तरं वर्षेषु ऋणकूटनीतिस्य आरोपाः आकर्षिताः यतः चीनदेशात् गृहीतं ऋणं दातुं बहवः देशाः संघर्षं कुर्वन्ति स्म

अपि च, अमेरिका-यूरोपीयसङ्घयोः वर्धमानस्य सामरिकप्रतिस्पर्धायाः सामनां कुर्वन् चीनदेशः अन्तिमेषु वर्षेषु भारतेन अन्यैः विकासशीलदेशैः सह एशिया-आफ्रिका-लैटिन-अमेरिका-देशेषु स्वप्रभावं सुदृढं कर्तुं संघर्षं कृतवान्, येषां बहुधा वैश्विकदक्षिणम् इति उच्यते

चीनदेशः वैश्विकदक्षिण-दक्षिणसहकार्यस्य उत्तमसमर्थनार्थं वैश्विकदक्षिणसंशोधनकेन्द्रं स्थापयिष्यति इति शी अवदत्।

चीनदेशः आगामिषु पञ्चषु ​​वर्षेषु वैश्विकदक्षिणदेशेभ्यः १,००० ‘शान्तिपूर्णसहअस्तित्वस्य पञ्चसिद्धान्ताः उत्कृष्टतायाः छात्रवृत्तिम्’, १,००,००० प्रशिक्षणस्य अवसरान् प्रदास्यति, ‘वैश्विकदक्षिणयुवानेतृणां’ कार्यक्रमस्य अपि आरम्भं करिष्यति इति सः अवदत्।