मोनाको, नोवाक् जोकोविच् मृत्तिकायां पुनरागमनस्य हल्कं कार्यं कृतवान् तथा च रोमन सफिउलिन् ६-१, ६-२ इति स्कोरेन पराजयित्वा मंगलवासरे मोंटे कार्लो मास्टर्स् इत्यस्य तृतीयपरिक्रमं प्राप्तुं ब्रेक प्वाइण्ट् इत्यस्य सामना न कृतवान्।

मेलस्य कृते सेवां कुर्वन् जोकोविच् स्वस्य द्वितीयं मैच-बिन्दौ विजयं प्राप्तवान् यदा सफिउलिन्-पुनरागमनं जाले डुबत् । समग्रतया, जोकोविच् सम्भवतः किञ्चित् अधिकं नैदानिकं भवितुम् अर्हति स्म, यतः सः १९ ब्रेक प्वाइण्ट् बाध्यं कृत्वा तेषु केवलं पञ्च परिवर्तनं कृतवान् ।

गतवर्षे th French Open जित्वा पुरुषाणां अभिलेखस्य २३तमं प्रमुखं उपाधिं प्राप्तुं शीर्षस्थाने स्थितस्य सर्बदेशस्य प्रथमा मृत्तिका-अदालत-प्रतियोगिता आसीत् सः th U.S.Open t o तत् कुलम् 24 यावत् विस्तारितवान् परन्तु अस्मिन् वर्षे th Australian Open इत्यत्र सेमीफाइनल्-मध्ये अन्ततः विजेता Jannik Sinner इत्यस्मै हारितवान्, तथा च 2024 तमस्य वर्षस्य प्रथमं उपाधिं पश्यति।

जोकोविच् अद्यैव प्रशिक्षकेन गोरान् इवानसेविच् इत्यनेन सह विभक्तः अभवत्, २०१८ तमे वर्षे आरब्धस्य तेषां एसोसिएशनस्य समाप्तिम् अकरोत् — तथा च तेषां प्रमुखानां उपाधिनां स्वस्थः आधा भागः अपि अन्तर्भवति स्म

मोंटे कार्लो कण्ट्री क्लब् इत्यत्र मेघयुक्तेषु परिस्थितिषु जोकोविच् इत्यनेन tw सेवाविरामाः सुरक्षिताः कृत्वा द्रुतसमये ४-० इति अग्रता प्राप्ता, ततः पूर्वं सफिउलिन् अन्ततः सर्विसं धारितवान्

जोकोविच् इत्यस्य ड्रॉप् शॉट् सुक्रमेण दृश्यते स्म तथा च सः ३ निमेषेषु प्रथमं सेट् प्राप्तवान् यदा सफिउलिन् ०-४० इति द्वितीयसर्वेषे जाले रिटर्न् कृतवान्

तदनन्तरं जोकोविच् फ्रांसदेशस्य आर्थर् फिल्सः अथवा लोरेन्जो मुसेट्टी इत्यस्य भूमिकां निर्वहति ।

जोकोविच् तृतीयवारं मोंटे कार्लो जितुम् इच्छति परन्तु २०१५ तः प्रथमं सः ततः परं क्वार्टर् फाइनलं न अतिक्रान्तवान्, तथा च क्वार्टर् मध्ये डिफेण्डिन् चॅम्पियन आन्द्रे रुब्लेव् इत्यस्य सामना कर्तुं शक्नोति।

जोकोविच् केन्द्राङ्गणे आगमनात् किञ्चित्कालपूर्वं तस्य प्रतिद्वन्द्वी कार्लोस् अल्काराज् दक्षिणस्य अग्रभागस्य मांसपेशीक्षतेः कारणात् बहिः आकर्षयति । गतसप्ताहे अभिलेखः ११ वारं विजेता राफेल् नडाल् चोटकारणात् प्रतियोगितायाः निवृत्तः अभवत् ।

पश्चात् मंगलवासरे द्वितीयपक्षे जर्मनीदेशस्य पञ्चमस्थाने स्थापितः अलेक्जेण्डर् ज़्वेरेवः आस्ट्रियादेशस्य सेबास्टियन ओफ्नर् इत्यस्य सामनां कृतवान् ।

प्रथमपरिक्रमस्य अवशिष्टेषु मेलनेषु १० क्रमाङ्कस्य ह्युबर्ट् हुर्काच् ओ पोलैण्ड्, ११ क्रमाङ्कस्य आस्ट्रेलियादेशस्य एलेक्स् डी मिनौर् च विजयाः अभवन् ।

डी मिनौर् २०१४ तमस्य वर्षस्य विजेता स्टैन् वाव्रिन्का ६-३, ६-० इति स्कोरेन अतीतः, त्रिवारं ग्राण्डस्लैमविजेतुः सर्वं षड्वारं भङ्गं कृतवान्, यदा तु हुर्काक्ज् ब्रिटेनस्य जैक् ड्रेपरस्य ६-४, ३-६, ७-६ (२) इति स्कोरेन सह युद्धं कृतवान्

सेबास्टियन कोर्डा, रोबर्टो बाउटिस्ता अगुट्, मिओमिर् केक्मानोविच्, झाङ्ग ज़िझेन् च अल्स् द्वितीयपरिक्रमे प्रविष्टाः ।

द्वितीयस्थाने स्थितः सिनरः बुधवासरे कोर्डा इत्यस्य सामनां करिष्यति। सिनर् २०२४ तमे वर्षे त्रीणि उपाधिभिः सह २२-१ इति स्कोरेन अस्ति, यत्र अद्यतनकाले मियामी ओपन इत्यत्र अपि अस्ति ।