नवीदिल्ली (भारत), १८ जून : उच्चशिक्षा व्यापकतया व्यक्तिगतव्यावसायिकवृद्धेः कुञ्जीरूपेण दृश्यते तथा च उच्चशिक्षायाः विकल्पः एकः स्वप्नः अस्ति यस्य आकांक्षा बहवः युवानः मनः कुर्वन्ति, परन्तु शिक्षणस्य, पाठ्यपुस्तकानां, छात्रावासशुल्कस्य च स्तब्धव्ययः परिवर्तयितुं शक्नोति एतत् स्वप्नं भयंकरं आव्हानं भवति। एतासां वित्तीय-आवश्यकतानां स्वीकारं कृत्वा महाराष्ट्र-बैङ्केन देशे सर्वत्र प्रीमियर-शैक्षिक-संस्थासु प्रवेशं प्राप्यमाणानां छात्राणां कृते ८.१०% तः आरभ्य व्याजदरेण सह महा-स्कॉलर-एजुकेशन-ऋणस्य परिकल्पना कृता अस्ति अस्याः व्यापकयोजनायाः उद्देश्यं वित्तीयबाधां न्यूनीकर्तुं शैक्षणिकउत्कृष्टतायाः साधने सुविधां कर्तुं च अस्ति । छात्राः ऋणार्थम् आवेदनं कर्तुं आधिकारिकजालस्थले गन्तुं प्रोत्साहिताः सन्ति: शिक्षाऋणयोजना।

योजना पात्रता

योजनायाः अन्तर्गतं पात्रपाठ्यक्रमेषु मान्यताप्राप्तप्रीमियरसंस्थाभिः प्रदत्ताः पूर्णकालिकाः डिग्री/डिप्लोमाकार्यक्रमाः, कार्यरतव्यावसायिकानां कृते कार्यकारीप्रबन्धनपाठ्यक्रमाः च सन्ति भारतीयराष्ट्रीय ये पात्रपाठ्यक्रमेषु प्रवेशं सुरक्षितं कुर्वन्ति ते आवेदनं कर्तुं शक्नुवन्ति।

वित्त के क्वांटम

योजना आवश्यकता-आधारित-वित्तं प्रदाति, यत्र विभिन्न-वर्ग-संस्थानां कृते ऋण-राशिः ८०.०० लक्ष-रूप्यकाणि यावत् भवति ।

योजनायाः अन्तर्गतं व्ययेषु शिक्षणशुल्कं, परीक्षाशुल्कं, पुस्तकक्रयणं, बीमाप्रीमियमं च अन्ये बहवः व्ययः आच्छादिताः सन्ति येन छात्राः आर्थिकचिन्ता विना अध्ययनं प्रति ध्यानं दातुं शक्नुवन्ति इति सुनिश्चितं भवति।

शतप्रतिशतम् वित्तपोषणं, जमानतरहितं, विशेषा आरओआइ-रियायतैः सह

प्रतिष्ठितसंस्थासु अध्ययनं कर्तुम् इच्छन्तीनां छात्राणां कृते एकं महत्त्वपूर्णं राहतं महाराष्ट्रस्य बैंकात् शिक्षाऋणस्य उपलब्धता अस्ति, यत् शतप्रतिशतम् यावत् वित्तपोषणं प्रदाति तथा च मार्जिनधनस्य, जमानतसुरक्षायाः च आवश्यकतां समाप्तं करोति। व्याजदराणि तस्याः संस्थायाः आधारेण निर्धारिताः भवन्ति यस्मिन् छात्रः प्रवेशं प्राप्तवान् अस्ति। List –AAA संस्थानां कृते व्याजदराणि 8.10% तः आरभ्यन्ते, ये उद्योगे सर्वोत्तमेषु सन्ति येन सुनिश्चितं भवति यत् ऋणं सर्वेषां पात्रछात्राणां कृते किफायती एव तिष्ठति। तदतिरिक्तं महिलाछात्राणां कृते बी एण्ड सी श्रेणीयाः अन्तर्गतसंस्थानां कृते व्याजदरेण रियायतं प्रदत्तं भवति, येन शिक्षाऋणस्य सुलभता अधिकं वर्धते। संस्थासु पञ्जीकरणात् पूर्वं तत्क्षणं सिद्धान्तगतस्वीकृतिं अपि बैंकं प्रदाति, येन छात्राणां कृते ऋणानुमोदनप्रक्रिया निर्विघ्नं सुनिश्चितं भवति।

विस्तारितः पुनर्भुक्तिकालः : छात्राणां कृते वरदानम्

शिक्षाऋणस्य परिशोधनस्य आर्थिकदायित्वं प्रायः छात्राणां तेषां परिवाराणां च चिन्ताजनकं भवति । एतस्य निवारणाय एतेषां शिक्षाऋणानां पुनर्भुक्तिकालः १५ वर्षाणि यावत् विस्तारितः अस्ति, स्थगनकालं विहाय, येन ऋणग्राहकाः अनुचितवित्तीयतनावं विना स्वऋणस्य परिशोधनार्थं पर्याप्तसमयं प्राप्नुवन्ति इति सुनिश्चितं भवति

महाविद्वानशिक्षाऋणयोजना शिक्षाद्वारा प्रतिभानां पोषणं, युवानां सशक्तिकरणं च प्रति प्रतिबद्धतायाः प्रमाणरूपेण तिष्ठति। सुलभं किफायती च आर्थिकसहायतां प्रदातुं एषा उपक्रमः उज्ज्वलभविष्यस्य द्वाराणि उद्घाटयति, येन छात्राः स्वशैक्षिकस्वप्नानां साकारीकरणं कर्तुं समाजस्य प्रगतेः योगदानं च कर्तुं समर्थाः भवन्ति

अधिकविवरणार्थं कृपया पश्यन्तु: https://bankofmaharashtra.in/educational-loans?utm_source=लेख&utm_medium= _EL&utm_campaign=Article_ _EL

.