नॉर्मन् गार्डन्स् (ऑस्ट्रेलिया), गतमासे बल्लाराट्-नगरस्य क्लेरेण्डन्-महाविद्यालये वर्षस्य ५ तः ९ पर्यन्तं छात्राणां कृते कक्षायां जलस्य शीशकानां प्रतिबन्धस्य परीक्षणं प्रारब्धम्। विद्यालयस्य अनुसारं "प्रारम्भिकप्रतिक्रिया" इति सूचयति यत् कक्षासमये तस्य कोलाहलः, स्नानगृहविरामः च न्यूनीकृतः अस्ति । , ९.

स्टेटस् सिम्बल्, फैशन-वस्तु च भवितुं सह अधुना जलस्य शीशकाः विद्यालयस्य कृते अपि अत्यावश्यकाः इति मन्यन्ते ।

अतः बालकानां कृते एकस्मिन् दिने कियत् जलस्य आवश्यकता भवति ? तेषां मस्तिष्के च तस्य किं प्रभावः भवति ?

बालकानां किशोराणां च कियत् द्रवस्य आवश्यकता भवति ?

बालकानां द्रवस्य परिमाणं मौसमस्य, ते कियत् शारीरिकक्रियाकलापं कुर्वन्ति इति च अवलम्बते । परन्तु सामान्यमार्गदर्शिकारूपेण : चतुः अष्टवर्षीयाः बालकाः प्रतिदिनं प्रायः १.२ लीटरं जलं पिबन्तु ।

नवतः १३ वर्षाणां बालकानां १.६ लीटरं भवेत् ।

नवतः १३ वर्षाणि यावत् बालिकाः १.४ लीटरं जलं पिबन्तु ।

१४ वर्षाणाम् उपरि बालकाः १.९ लीटरं जलं पिबन्तु

१४ वर्षाणाम् उपरि बालिकाः १.६ लीटरं जलं पिबन्तु।यथा ऑस्ट्रेलिया-आहारमार्गदर्शिकासु बोधयति, साधारणजलं पिबन् अधिकांशद्रवस्य आवश्यकतां पूरयितुं श्रेयस्करम्। यदि भवतः बालकः जलं पिबितुं न रोचते तर्हि तस्मिन् किञ्चित् रसं योजयितुं विचारयितुं शक्यते ।

शोधं दर्शयति यत् बहवः विद्यालयं गच्छन्ति बालकाः पर्याप्तं मद्यं न पिबन्ति, पूर्वमेव निर्जलाः भूत्वा विद्यालयं प्राप्नुवन्ति । २०१७ तमे वर्षे कृते अध्ययने १३ देशेभ्यः (ऑस्ट्रेलिया-देशं विहाय) ६,४६९ बालकाः (चतुःतः १७ वर्षाणि यावत्) सम्मिलिताः अभवन् यत् ६०% बालकाः ७५% किशोराः च पर्याप्तं जलं न सेवन्ते

तेषां कियत्वारं पानस्य आवश्यकता भवति ?

बालकाः किशोराः च कियत्वारं मद्यपानं कुर्वन्तु इति विषये कोऽपि विशिष्टः सल्लाहः नास्ति।किन्तु अस्य शोधस्य मुख्यः सन्देशः अस्ति यत् छात्राः प्रातः जागरणमात्रेण मद्यपानं आरभन्ते।

प्रातः प्रथमं जलं पिबन् शरीरं मस्तिष्कं च जलस्य सम्यक् उपयोगं कर्तुं नियमितं करोति, येन शेषदिनस्य मानसिकप्रदर्शने सुधारः भवति।

मस्तिष्कं जलयुक्तं स्थापयितुं बालकानां कृते केवलं इतः तत्र लघु घूंटस्य अपेक्षया दिवसं यावत् पर्याप्तमात्रायां जलं (प्रायः २५०-३०० मि.ली.) पिबितुं आवश्यकम् इति अपि शोधकार्यं ज्ञायते

अस्माकं मस्तिष्कस्य कृते जलस्य महत्त्वं किमर्थम् अस्ति ?

मस्तिष्कस्य कुलद्रव्यमानस्य ७५% भागः जलं भवति तथा च अस्माकं मस्तिष्कस्य कार्यं निरन्तरं कर्तुं जलस्य आवश्यकता भवति ।

अन्येषु कार्येषु जलं मस्तिष्ककोशिकानां ऊतकानाञ्च हार्मोनस्तरस्य संतुलनं कर्तुं, सम्यक् रक्तप्रवाहं निर्वाहयितुं, विटामिनं, खनिजं, आक्सीजनं च भवतः मस्तिष्कं प्रति प्रदातुं साहाय्यं करोति।निर्जलीकरणस्य मृदुस्तरः अपि हार्मोनस्य कोर्टिसोलस्य स्तरं वर्धयितुं शक्नोति, येन घबराहटस्य, तनावस्य च भावः उत्पद्यते चिड़चिडा च । मस्तिष्कस्य सूचनाप्रक्रियाकरणं अपि च अस्माकं ऊर्जास्तरं, भावाः, व्यवहारः च गडबडं कर्तुं शक्नोति ।

अतः यदि छात्राः पर्याप्तरूपेण जलयुक्ताः भवन्ति तर्हि तेषां मस्तिष्कं विद्यालये एकाग्रतां प्राप्तुं ध्यानं च दातुं इष्टतमस्थितौ स्थापयति।

जलं शिक्षणे कथं साहाय्यं कर्तुं शक्नोति ?

अस्माकं शरीरस्य कार्ये सहायतायाः अतिरिक्तं जलपानेन अस्माकं मस्तिष्कस्य शिक्षणं कर्तुं साहाय्यं कर्तुं शक्यते इति अपि शोधं दर्शयति ।

५, ६ वर्षेषु जर्मनबालानां २०२० तमे वर्षे कृते अध्ययने ज्ञातं यत् ये प्रातःकाले चतुर्घण्टायाः कालखण्डे न्यूनातिन्यूनं ५०% जलस्य आवश्यकतां (प्रायः १ लीटरं) पिबन्ति स्म, तेषां समग्रतया स्मृतिप्रदर्शनं उत्तमं भवति Was.संशोधनेन ज्ञातं यत् जलं न पिबितुं बालकानां दृग्सूचनासु ध्यानं दातुं क्षमता जलं न पिबितुं बहु उत्तमम् आसीत्।

२०१९ तमे वर्षे अमेरिकी-अध्ययनेन युवानां "संज्ञानात्मकलचीलतायाः" उपरि जलस्य प्रभावः अवलोकितः । एकस्मिन् समये बहुविधसंकल्पनानां विषये चिन्तनं कर्तुं वा द्वयोः अवधारणायोः मध्ये शीघ्रं चिन्तनं परिवर्तयितुं वा क्षमता अस्ति ।

चतुर्दिनेषु नवतः एकादशवर्षीयानाम् बालकानां कृते भिन्नमात्रायां पेयं दत्तम् । ये जनाः २४ घण्टेषु २.५ लीटरपर्यन्तं जलं पिबन्ति स्म (अनुशंसितप्रमाणात् अधिकं) ते न्यूनं पिबन्तः जनाः अपेक्षया मानसिककार्ययोः मध्ये परिवर्तनं कर्तुं श्रेष्ठाः आसन्।जलं बालानाम् दैनन्दिनकार्यक्रमस्य भागः अस्ति

जलपानार्थं अन्ये नियमितक्षणाः भवन्ति चेत् बालकानां युवानां च स्थिरदिनचर्यानिर्माणे अपि साहाय्यं कर्तुं शक्यते । ध्यानं, भावनां, व्यवहारं च प्रबन्धयितुं दिनचर्याः महत्त्वपूर्णः उपायः अस्ति ।

कक्षायाः समये जलविरामः आवश्यकः नास्ति (विशेषतः यदि विद्यालयाः तत् विघटनकारीं मन्यन्ते)। परन्तु तेषां दिवसे पूर्वानुमानसमयेषु चालू भवितुं आवश्यकता वर्तते।

अतः बालकानां जागरणसमये, भोजनसमये, बालकानां विद्यालयं गन्तुं, कक्षायाः आरम्भे वा अन्ते वा गृहं प्राप्ते वा जलपानेन सर्वे उपयोगिनो लंगरबिन्दवः प्रदातुं शक्नुवन्ति।(talk) NSA

एनएसए