‘इन्स्टाग्राम’ इत्यत्र सोशल मीडिया-पोस्ट्-मध्ये ठाकुरः शल्यक्रिया-उत्तरस्य स्वस्य छायाचित्रं साझां कृत्वा कैप्शन-मध्ये लिखितवान् यत्, “सफलतया संचालितम्” इति ।

वेस्ट् इन्डीजविरुद्धं प्रथमपरीक्षायाः समये ठाकुरस्य कटिभागस्य चोटः अभवत्, तथा च हैम्स्ट्रिंग्-प्रकरणेन सः २०२१ तमे वर्षे इङ्ग्लैण्ड्-विरुद्धे प्रतिष्ठित-लॉर्ड्स्-टेस्ट्-क्रीडायाः बहिः स्थितवान् ।अस्मिन् वर्षे पूर्वं दक्षिण-आफ्रिका-भ्रमणस्य समये नूपुरे चोटः जातः केरलविरुद्धं रणजी ट्रॉफी-सङ्घर्षः।

एतेषां विघ्नानाम् अभावेऽपि ठाकुरः भारतस्य प्रमुखप्रथमश्रेणीप्रतियोगितायां रञ्जी-ट्रॉफी-क्रीडायां दृढं पुनरागमनं कृतवान्, ततः क्रीडकानां पर्याप्तः पुनर्प्राप्तिः, सज्जता च समयः भवतु इति सुनिश्चित्य समयसूचने दीर्घकालं यावत् विरामं दातुं बीसीसीआइ-संस्थायाः आग्रहं कृतवान्

आईपीएल २०२४ ऋतुः ठाकुरस्य कृते कठिनः आसीत् । नवक्रीडासु सः केवलं पञ्च विकेट् ग्रहीतुं समर्थः अभवत्, यत्र अर्थव्यवस्थायाः दरः ९.७६, औसतं ६१.८० च आसीत्, यत् तस्य सामान्यमानकात् दूरं न्यूनम् आसीत् । तस्य सर्वाधिकं चुनौतीपूर्णः क्रीडा रॉयल चैलेन्जर्स् बेङ्गलूरु इत्यस्य विरुद्धं अनिवार्यविजयस्य मेलने अभवत्, यत्र सः चतुर्णां ओवराणां मध्ये २/६१ इति आँकडान् अभिलेखितवान् । रजत पाटिदारस्य ग्लेन् मैक्सवेल् च प्रमुखविकेट् गृहीतवान् अपि च ठाकुरस्य महत् स्पेल् इत्यनेन आईपीएल-इतिहासस्य चेन्नै-सुपर-किङ्ग्स्-क्लबस्य गेन्दबाजस्य द्वितीयं दुष्टतमं आकङ्कणं चिह्नितम्, लुङ्गी न्गिडी-इत्यस्य ०/६२ इति स्कोरस्य पश्चात् द्वितीयम्

भारतीयदलस्य कृते ठाकुरस्य अन्तिमः उपस्थितिः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे दक्षिण-आफ्रिका-विरुद्धं सेन्चुरियन-नगरे टेस्ट्-क्रीडायाः समये आसीत् । तस्य कृते कठिनः मेलः आसीत्, यतः सः ३२ धावनेन पारीपराजये १/१०१ इति आकङ्क्षैः समाप्तवान् ।

तदपि ठाकुरस्य लचीलता, दृढनिश्चयः च रञ्जी-ट्रॉफी-क्रीडायां प्रकाशितः, यत्र सः मुम्बई-नगरस्य विजय-अभियानस्य कृते महत्त्वपूर्णः आसीत् । सः पञ्चसु क्रीडासु २५५ रनस्य स्कोरं कृत्वा १२ विकेट् गृहीतवान्, तमिलनाडुविरुद्धं सेमीफाइनल्-क्रीडायां आश्चर्यजनकशतकं चतुर्विकेटं च कृत्वा क्रीडकस्य पुरस्कारं प्राप्तवान्