बुडापेस्ट्, विश्वस्य चतुर्थक्रमाङ्कस्य ग्राण्डमास्टर अर्जुन एरिगैसी इत्यनेन सोमवासरे अत्र प्रचलति ४५ तमे शतरंज-ओलम्पियाड्-क्रीडायां यावत् क्रीडासु भारतीयदलं षष्ठं विजयं प्राप्तुं सज्जम् आसीत् तावन्तः क्रीडासु षष्ठं विजयं पञ्जीकृतवान्।

एरिगैसी इत्यनेन रूसी-हङ्गरी-देशस्य स्जुगिरोव् सनान् इत्यस्य उपरि गोलः कृतः यत् षष्ठे दौरस्य भारतीयपुरुषाणां कृते कठिनयुद्धदिवसः अभवत्

शीर्षफलके डी गुकेशः शीर्षस्थहङ्गरीदेशीयः रिचर्ड रैपोर्ट् इत्यस्य विरुद्धं कृष्णवर्णीयरूपेण सुलभं बराबरीम् अकरोत् । एरिगैसी सनान् स्जुगिरोव् इत्यस्य विरुद्धं विजयं प्राप्तवान्, प्राग्नानन्धा इत्यनेन पूर्वमहानः पीटर लेको इत्यनेन सह शान्तिं कर्तुं निर्णयः कृतः ।

विदितगुजराथी बेन्जामिनग्लेदुरा इत्यस्य उपरि विजयं प्राप्तुं निश्चितः आसीत्, भारतीयपुरुषाः ३-१ इति अन्तरेन विजयं प्राप्तुं सज्जाः आसन् येन ते अपि अस्मिन् स्पर्धायां एकमात्रं अग्रणीः भविष्यन्ति यतः चीनदेशः गोलं कृत्वा उत्साहपूर्णेन वियतनामीदलेन समतायां धारितः आसीत् अन्यः महान् २-२ परिणामः ।

महिलाविभागे दिव्यादेशमुखेन एलेना डैनियलियनस्य उपरि बहु आवश्यकं विजयं कृत्वा आर्मेनियाविरुद्धं भारतस्य शीघ्रं अग्रता प्राप्तुं साहाय्यं कृतम्।

डी हरिका प्रथमे बोर्डे लिलिट् मक्र्टचियान् इत्यनेन सह बराबरीम् अकरोत्, आर वैशाली तु मरियाम मक्रत्चियन इत्यस्य विरुद्धं तस्य अनुसरणं कृतवान् ।

२-१ अन्तरेन अग्रतां प्राप्तवती तानिया सचदेवः बलस्य स्थितितः सुरक्षिततया क्रीडित्वा अन्ना सरगस्यान् इत्यनेन सह चतुर्थे बोर्डे सममूल्यं कृत्वा भारतस्य २.५-१.५ इति स्कोरेन विजयं प्राप्तवती। orr पीडीएस पीडीएस

पीडीएस