भारतीयपुरुषदलेन ओपनखण्डे आतिथ्यं हङ्गरीदेशं ३-१ इति स्कोरेन पराजितम्, महिलाप्रतियोगितायां तु आर्मेनियादेशात् २.५-१.५ इति स्कोरेन पराजय्य षष्ठपरिक्रमायाः अनन्तरं अंकसङ्ख्यायां शीर्षस्थाने एव तिष्ठति।

षष्ठपरिक्रमे स्वस्वक्रीडासु विजयं प्राप्य भारतीयदलानि प्रतिष्ठितप्रतियोगितायाः ओपन-महिला-विभागयोः शीर्षस्थाने एव आसन्

ओपन-विभागे तृतीय-सीड-चीन-देशः वियतनाम-देशेन २-२ इति स्कोरेन धारितः, विश्वविजेता डिङ्ग-लिरेन्-इत्यनेन प्रथम-पराजयः, चतुर्णां सममूल्यानां अनन्तरं, शीर्ष-बोर्ड्-मध्ये ले क्वाङ्ग-लीम्-विरुद्धं प्रतियोगितायाः प्रथमपराजयः अभवत् अनेन ओपन-खण्डे भारतस्य एकमात्रं अग्रतां प्राप्तवान् यत्र चीन-वियतनाम-देशयोः द्वितीयस्थानं इरान्, उज्बेकिस्तान, फ्रान्स्, युक्रेन इत्यादिभिः अन्यैः षट्-दलैः सह साझां कृतम्

ओपनखण्डे द्वितीयस्थाने स्थिता भारतीयपुरुषदलेन नवमस्थाने स्थितं हङ्गरीदेशं ३-१ इति स्कोरेन पराजितम्, अर्जुन एरिगैसी, विदितगुजराथी च क्रमशः तृतीयचतुर्थबोर्डयोः स्वक्रीडासु विजयं प्राप्तवन्तौ।

हङ्गरी-देशस्य शीर्ष-रेटेड्-क्रीडकौ रिचर्ड-रपोर्ट्-पीटर-लेको-योः मध्ये विश्वचैम्पियनशिप-चैलेन्जर-डोम्माराजु-गुकेश-आर.प्रग्ग्नानन्धा-योः मध्ये शीर्षद्वये बोर्ड्-मध्ये आकर्षणं कृत्वा अर्जुन-विदित्-योः मध्ये वर्चस्व-प्रकारेण स्वक्रीडाः विजयः प्राप्तः, येन भारतं षष्ठ-परिक्रमे व्यापक-विजयं सुरक्षितवन्तौ |.

रिपोर्ट् गुकेशं ४४ चालनेषु धारितवान् यस्मिन् द्वयोः खिलाडयोः बहु लाभः न प्राप्तः यदा द्वितीयबोर्डे पूर्वविश्वचैम्पियनशिप-अन्तिम-विजेता पीटर लेको ४५ चालनेषु प्राग्-सहितं बराबरीम् अकरोत्

तृतीये बोर्डे विश्वस्य चतुर्थक्रमाङ्कस्य अर्जुनः जीएम-सनान-स्जुगिरोव-इत्येतत् कृष्ण-खण्डैः पराजितवान्, प्रारम्भिक-धारं प्राप्तवान्, निर्दयतापूर्वकं च प्रबलविजयाय लाभं गृहं दबावितवान् चतुर्थे बोर्डे विदितगुजरथिः ग्राण्डमास्टरं बेन्जामिन ग्लेदुरां श्वेतखण्डैः पराजितवान्, तस्य अपेक्षया प्रायः शतं अंकं न्यूनं मूल्याङ्कितं प्रतिद्वन्द्विनं व्यापकरूपेण पराजयितुं स्वस्य खण्डान् सटीकरूपेण चालितवान्

महिलाविभागे द्रोणवल्ली हरिका, वैशाली रमेशबाबू च निम्नरेटिङ्ग्-क्रीडकैः सह बिन्दुं साझां कर्तव्यम् आसीत् । हरिका (२५०२) इत्यस्य आकर्षणं अनुभविना अन्तर्राष्ट्रीयमास्टर लिलिट् म्कृत्चियन (२३६६) इत्यनेन कृतम्, वैशाली (२४९८) इत्यस्याः मरियाम मक्र्ट्चियन (२३२६) इत्यनेन सह बिन्दुः साझाः करणीयः आसीत्

तानिया सचदेवः अपि अन्ना सार्ग्स्यान् इत्यनेन सह बराबरीम् अकरोत्, दिव्यादेशमुखः तृतीयफलके श्वेतखण्डैः एलिना डेनियलियनं (२३९३) पराजयित्वा भारतस्य कृते दिवसं रक्षितवान् यतः भारतं शीर्षसारणीयां २.५-१.५ इति स्कोरेन मेलनं जित्वा।

महिलाविभागे भारतीयदलेन षट्-क्रीडासु षष्ठं विजयं प्राप्य शीर्षस्थाने स्वस्य धारणाम् अस्थापयत् । जॉर्जिया, अमेरिका, आर्मेनिया च अनेकेषु दलेषु द्वितीयस्थाने निकटतया पृष्ठतः सन्ति ।

मंगलवासरः विश्रामदिवसः इति कारणतः भारतीयपुरुषमहिलादलयोः कृते विजयाः शुभसूचकाः सन्ति यतः ते अधुना उपाधिविजयस्य सम्भावनाभिः सह प्रतियोगितायाः उत्तरार्धे गन्तुं शक्नुवन्ति।