हिसार, व्यापारिणः शुक्रवासरे इतः प्रायः २६ कि.मी दूरे स्थिते हन्सीनगरे स्वदुकानानि बन्दं कृतवन्तः, येन जेजेपीनेतारः द्विचक्रीयविक्रेता शोरूमस्वामिना च रविन्द्रसैनी (५०) इत्यस्य हत्यायाः विरोधः कृतः।

बुधवासरे सायं हिसारमार्गे स्वस्य शोरूमस्य बहिः विशालदिवसप्रकाशे सैनी गोलिकाभिः हतः।

व्यापारिभिः सामाजिकसंस्थाभिः च आहूतस्य दिवसव्यापिनस्य बन्धस्य भागत्वेन सर्वाणि दुकानानि बन्दाः एव आसन् ।

व्यापारिणः हत्याराणां गृहीतुं, तदतिरिक्तं पीडितायाः परिवाराय एककोटिरूप्यकाणां क्षतिपूर्तिं, परिवारस्य सदस्याय सर्वकारीयकार्यं च आग्रहं कृतवन्तः।

इदानीं शुक्रवासरे तृतीयदिनं यावत् मृतकस्य शवः नागरिकचिकित्सालये शवगृहे एव अभवत् यतः तस्य परिवारजनाः अन्तिमसंस्कारार्थं शवं नेतुम् अस्वीकृतवन्तः। यावत् घातकाः न गृह्णन्ति तावत् शवं न गृह्णीमः इति वदन्ति।

मृतकस्य परिवारजनाः सिविल-अस्पताल-परिसरस्य बहिः अपि धरनाम् अकुर्वन् ।

हन्सीपुलिसः गुरुवासरे रोहतकमण्डलस्य निवासी विकासः उर्फ ​​विक्की नेहरा इत्ययं हत्यायाः कथितः मास्टरमाइण्ड् इति गृहीतवान् आसीत्। परन्तु व्यापारिणः दावान् कुर्वन्ति यत् हत्याराः अद्यापि मुक्ताः सन्ति।

सैनी शोरूमतः बहिः गमनस्य क्षणमात्रेण अनन्तरं पदातिभिः समीपं गतवन्तः त्रयः जनाः गोलिकाभिः मारिताः ।

सीसीटीवी-दृश्येषु अन्यः व्यक्तिः शोरूमस्य समीपे मोटरसाइकिलेन प्रतीक्षमाणः दृश्यते स्म । आक्रमणानन्तरं त्रयः द्विचक्रिकायाम् आरुह्य पलायिताः।

इदानीं प्रतापबाजारः, उमराद्वारः, बादसीद्वारः, कपडाविपण्यं, बसस्थानमार्गविपणनं च इत्यादिषु सर्वेषु मुख्यक्षेत्रेषु दुकानानि बन्दाः एव आसन्

समाजस्य विभिन्नवर्गैः सह सम्मिलिताः व्यापारिणः अपि नारा उद्धृत्य विभिन्नेषु विपण्येषु शोभायात्रां कृत्वा अपराधिनां शीघ्रं गृहीतुं आग्रहं कृतवन्तः।

गुरुवासरे अपराह्णे मृतकस्य परिवारजनसहिताः हिसार-दिल्ली-राष्ट्रियराजमार्गे स्थितं गीताचौकं अवरुद्धवन्तः आसन्।

हन्सी इत्यस्य पुलिस अधीक्षकस्य मकसूद अहमदस्य मते पञ्च दलाः निर्मिताः ये छापामारीं कुर्वन्ति।

हरियाणाप्रदेशस्य बेओपरमण्डलस्य अध्यक्षः बजरङ्गदास गर्गः शुक्रवासरे आरोपं कृतवान् यत् राज्यसर्वकारः अपराधस्य घटनां स्थगयितुं असफलः अभवत्। राज्ये प्रतिदिनं घटमानानां अपराधिकघटनानां कारणात् व्यापारिणां सामान्यजनानाञ्च भयस्य वातावरणं वर्तते इति सः अवदत्।

हरियाणादेशस्य विपक्षदलैः अद्यैव राज्यस्य कानूनव्यवस्थायाः स्थितिविषये नायबसिंहसैनीनेतृत्वेन भाजपासर्वकारस्य उपरि आक्रमणं कृतम्।