टोक्यो, २६ जून, २०२४ : ओ.पी.जिन्दल वैश्विक विश्वविद्यालयस्य संस्थापककुलपतिः प्रो.(डॉ.) सी.राजकुमारः संयुक्तराष्ट्रव्यवस्थायाः (ACUNS) शैक्षणिकपरिषदः प्रतिष्ठितवार्षिकसभां सम्बोधयन् मुख्यभाषणं च दत्तवान्, शीर्षकं “स्थायिविकासलक्ष्याणां (SDGs) प्राप्त्यर्थं वैश्विकदक्षिणे विश्वविद्यालयानाम् भूमिका” इति । डॉ. राजकुमारः स्वस्य महत्त्वपूर्णप्रवचने अवशिष्टेषु षड्वर्षेषु महत्त्वाकांक्षी एजेण्डा २०३० प्राप्तुं कियत् महत्त्वपूर्णं इति वर्णितवान् तथा च सर्वेषां हितधारकाणां, सर्वकाराणां, निगमानाञ्च कृते रणनीतिकनीतयः कार्याणि च कर्तुं कियत् महत्त्वपूर्णं यत् तेषां पूर्तये प्रत्यक्षतया योगदानं दातुं शक्यते इति एसडीजी-सङ्ग्रहणं कृत्वा दबावपूर्णवैश्विकसमस्यानां समाधानं करोति। “मानवविकासाय ज्ञानस्य उत्पादनं वितरणं च, नवीनता, अत्याधुनिकसंशोधनं, अन्तरक्रियाशीलशिक्षणं, क्षमतानिर्माणं च वर्धयितुं अत्यावश्यकं तथा च विश्वविद्यालयाः अन्ये च उच्चशिक्षासंस्थाः एतेषां महत्त्वपूर्णानां, आग्रहीणां च कार्याणां फलप्रदसमाप्तेः साक्षात्कारार्थं प्रमुखं मञ्चं भवितुम् अर्हन्ति ” इति सः अवदत् ।

प्राध्यापकः (डॉ.) कुमारः आवश्यकानां महत्त्वपूर्णपदार्थानाम् विवरणं दत्त्वा अवदत् यत्, “भारतस्य वैश्विकदक्षिणस्य च विश्वविद्यालयाः १० मुख्यबिन्दुषु सर्वेषां १७ एसडीजी-निर्माणानां कृते योगदानं दातुं शक्नुवन्ति |. विश्वविद्यालयानाम् प्राथमिकभूमिका अनुभवात्मकशिक्षणं, नैदानिककार्यक्रमेषु, कैप्स्टोन् परियोजनासु, सामुदायिकस्तरीयसङ्गतिषु च केन्द्रीकृत्य पाठ्यक्रमेषु प्रासंगिकविषयान् चुनौतीं च समाहित्य छात्रान् परिवर्तनकारिणः भवितुम् सशक्तीकरणं भवति। दरिद्रतायाः दुष्चक्रं भङ्गयितुं आर्थिकसहायता, छात्रवृत्तिः च प्रदातुं, परोपकारस्य प्रवर्धनं, सार्वजनिकशिक्षायां निवेशं कर्तुं सर्वकाराय नीतिसिफारिशं च अत्यावश्यकम् सर्वेषां कृते समानतां सुनिश्चित्य संस्थासु समानावसरस्य, निष्पक्षस्य अभ्यासस्य, कार्यस्थलस्य च समावेशी शिक्षणकेन्द्रस्य च सूक्ष्मलोकाः भवितुम् द्वयात्मकं दायित्वं भवति विश्वविद्यालयाः स्वास्थ्यसेवाविषये ज्ञानस्य, छात्रवृत्तेः च जननस्य माध्यमेन सुस्वास्थ्यस्य कल्याणस्य च लक्ष्यं प्राप्तुं, सामुदायिकसङ्गतिद्वारा जागरूकतां च वर्धयितुं योगदानं ददति।”.

“अपि च, पृथिव्यां जीवनस्य संरक्षणस्य जलवायुपरिवर्तनस्य च प्रति कार्यवाही कर्तुं विश्वविद्यालयाः पर्यावरणस्य विषये अनुसन्धानं कर्तुं निवेशं कुर्वन्तु तथा च स्थायिप्रथानां विषये स्वदेशीयसंस्कृतीभिः सह संलग्नाः भवेयुः, तथा च कार्बनपदचिह्नं न्यूनीकृत्य जैवविविधतासंरक्षणार्थं परिसरानाम् अन्तः अभयारण्यानां निर्माणं कृत्वा परिवर्तनकारकरूपेण कार्यं कुर्वन्तु। विश्वविद्यालयाः पाठ्यक्रमस्य, शोधकार्यक्रमस्य, स्थायिरूपेण आधारभूतसंरचनायाः, परिसरसङ्गतिः, सार्वजनिकसंस्थागतसङ्गतिः, संस्थागतपर्यावरणपदचिह्नं च इत्येतयोः माध्यमेन स्थायित्वस्य प्रति व्यक्तिगतचेतनां पोषयितुं शक्नुवन्ति स्वच्छजलस्य खाद्यसुरक्षायाश्च लक्ष्यं प्रति कार्यं कर्तुं विश्वविद्यालयैः सार्वजनिकनीतिं सकारात्मकरूपेण प्रभावितुं स्वस्य अधिकतमक्षमतायाः उपयोगः करणीयः, तथा च स्वपरिसरस्य अन्तः जलप्रबन्धनस्य खाद्यसुरक्षाप्रथानां च सुधारः करणीयः। जनानां उद्योगानां च स्थायि आर्थिकवृद्ध्यर्थं विश्वविद्यालयानाम् विपण्यपरिवर्तनानां प्रासंगिकं गतिशीलपाठ्यक्रमं परिकल्पयितुं, उद्योगैः सह सहकार्यं कर्तुं, नवीनतायाः उद्यमशीलतायाश्च इन्क्यूबेटररूपेण कार्यं कर्तुं च आवश्यकता वर्तते शान्तिन्यायस्य वकालतुं शैक्षिककेन्द्रैः शैक्षणिकस्वतन्त्रतायाः समर्थनं करणीयम्, जनानां सामाजिकराजनैतिकमनोविज्ञानस्य अन्तः जागरूकतां प्रवर्तयितुं बाह्यहस्तक्षेपं वा सेंसरशिपं वा विना विविधदृष्टिकोणानां सत्यानां च वस्तुनिष्ठरूपेण चित्रणं करणीयम्। साझेदारी विशेषतः दक्षिण-दक्षिणसहकारस्य दिशि कार्यं कर्तुं विश्वविद्यालयाः संघं, शोधजालं, सामान्यचुनौत्यं सम्बोधयितुं, सांस्कृतिकविनिमयं प्रवर्धयितुं, नीतिपरिवर्तनं प्रभावितुं च शक्नुवन्ति” इति प्रोफेसरः (डॉ.) कुमारः अवदत्।२०२४ तमे वर्षे एसीयूएनएस वार्षिकसभा जेजीयू सततविकासप्रतिवेदनस्य विमोचनेन सह संयोगेन अभवत्, यत् विश्वविद्यालयः स्वयमेव स्वस्य शैक्षिकक्रियाकलापैः, अनुसन्धानेन, प्रबन्धनेन, रोजगारस्य उद्घाटने, भर्तीयां, स्थापनायां, परिपालने च समानावकाशान् कथं प्रदातुं शक्नोति इति प्रदर्शयितुं स्वप्रकारस्य प्रथमः व्यापकः प्रयासः स्वास्थ्यमानकाः, लोकसेवाप्रदानं, स्थानीयसमुदायस्य समर्थनं, लैङ्गिकजागरूकतायाः निर्माणं, परिसरे अपि च ततः परं च पर्यावरणसंरक्षणनीतयः स्वीकर्तुं अन्ये च स्थायिक्रियाकलापाः विविधविशिष्टानां एसडीजी-साधने प्रत्यक्षतया प्रभावीरूपेण च योगदानं दातुं शक्नुवन्ति

जेजीयू सततविकासप्रतिवेदनं जॉर्जटाउनविश्वविद्यालयस्य एसीयूएनएसस्य निवर्तमानस्य अध्यक्षाय प्रो.लिसे हावर्डाय तथा च आगच्छन्ताध्यक्षाय डॉ. फ्रांजबौमैन् इत्यस्मै, २०२४ एसीयूएनएसवार्षिकसभायाः सह-आयोजकद्वयाय – प्रो टोक्योनगरस्य संयुक्तराष्ट्रविश्वविद्यालयः, तथा च टोक्योविश्वविद्यालयस्य अन्तर्राष्ट्रीयकार्याणां उपडीनः प्रो.

O.P.Jindal Global university इत्यस्य प्रतिनिधित्वं ACUNS वार्षिकसभायां विभिन्नविद्यालयेभ्यः १५ संकायसदस्यैः कृतम् ये विभिन्नेषु प्यानलेषु स्वस्य नवीनतमं शोधं अपि प्रस्तुतवन्तः। एसीयूएनएस सर्वश्रेष्ठ शोधप्रबन्धपुरस्कारसमितेः वर्तमानाध्यक्षः जिंदल ग्लोबल लॉ स्कूलस्य उपडीनः प्रो. ..