विज्ञानपत्रिकायां प्रकाशितेन अध्ययनेन सूचितं यत् जलवायुसूचकः प्रकोपप्रतिक्रियाणां पूर्वानुमानं योजनां च वर्धयितुं शक्नोति इति सिन्हुआ नूतनसंस्थायाः सूचना अस्ति।

डेंगू मशकजन्यः फ्लेविवायरसरोगः अस्ति यः विश्वस्य प्रायः आर्धं जनसंख्यां प्रभावितं करोति । एल नीनो इत्यादीनां जलवायुघटनानां मच्छरप्रजननं प्रभावितं कृत्वा वैश्विकरूपेण डेंगूसंक्रमणस्य th गतिशीलतां प्रभावितं कर्तुं ज्ञायते ।

जलवायु-सञ्चालित-यंत्रवत्-प्रतिमानानाम् उपयोगेन दक्षिणपूर्व-एशिया-अमेरिका-देशयोः 46 देशेभ्यः प्रतिवेदितानां डेंगू-प्रकरणानाम् आँकडानां च उपयोगेन बीजिंग-नोर्मा-विश्वविद्यालयस्य शोधकर्तारः उत्तर-दक्षिण-गोलार्धयोः वैश्विकजलवायु-प्रतिमानयोः तथा च ऋतु-अन्तर्वार्षिक-मात्रायाः डेंगू-महामारीणां मध्ये सम्बन्धानां पहिचानं कृतवन्तः

अध्ययनेन ज्ञातं यत् मॉडले नवमासपर्यन्तं महत्त्वपूर्णसीसासमयेन सह डेंगूचेतावनीं कर्तुं क्षमता अस्ति, यत् पूर्वमाडलानाम् अपेक्षया पर्याप्तं सुधारणम् अस्ति यत् केवलं त्रयः मासाः पूर्वं चेतावनीः प्रदातुं शक्नोति स्म।

निष्कर्षाः प्रकोपप्रतिक्रियायाः अधिकप्रभाविनियोजनस्य अनुमतिं दातुं शक्नुवन्ति, बु अधिकमूल्यांकनानां आवश्यकता वर्तते यत् वें मॉडलस्य भविष्यवाणीप्रदर्शनस्य मूल्याङ्कनं कर्तुं शक्यते इति विश्वविद्यालयात् तियान हुआइयुः अवदत्, थपत्रस्य तत्सम्बद्धः लेखकः।